________________
एकेन्द्रियनपुंसकप्रश्नसूत्र सुगम, भगवानाह-एकेन्द्रियतिर्यग्योनिकनपुंसकाः पञ्चविधा: प्रज्ञप्ताः, सद्यथा-पृथिवीकायि कैकेन्द्रियतिर्यग्योनिकनपुंसका अकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकास्तेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका वायुकायिकैकेन्द्रियतिर्यग्योनि| कनपुंसका वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकाः, उपसंहारमाह-'सेत्तं एगिदियतिरिक्षजोणियनपुंसका' ॥ द्वीन्द्रियनपुंसकप्रतिपादनार्थमाह--'इंदिए'त्यादि, द्वीन्द्रियतिर्यग्योनिकनपुंसका भदन्त ! कतिविधाः प्रलमा?, भगवानाह-गौतम ! अनेकविधा: प्रज्ञप्तास्तद्यथा--पुलाकिमिया" इत्यादि पूर्ववत्तावद्वक्तव्यं यावच्चतुरिन्द्रियभेदपरिसमाप्तिः ॥ पञ्चेन्द्रियतिर्यग्योनिकनपुंसका भदन्त ! कतिविधाः प्रज्ञप्ता:?, गौतम! शिक्षिका प्रशम:, संथया : स्थपदरा: खचरात्र, एते च प्राग्वत्सप्रभेदा वक्तव्याः, उपसंहारमाह-से तं पंचिंदियतिरिक्खजोणियणपुंसगा'। 'से कि तमित्यादि, अथ के ते मनुष्यनपुंसकाः', मनु-11 ध्यनपुंसका स्त्रिविधाः प्रज्ञप्ताः, तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपकाच, एतेऽपि प्राग्वत्सप्रभेदा वक्तव्याः ।। उक्तो भेदः, स-1 |म्प्रति स्थितिप्रतिपादनार्थमाह
णपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता ?, गोयमा! जह० अंसो० उको तेत्तीसं सागरोवमाई ॥ नेरायनपुंसगस्स णं भंते ! केवतियं कालं ठिती पण्णता?, गोयमा! जह० दसवाससहस्साइं उक्को० तेत्तीसं सागरोवमाई, सव्वेसिं ठिती भाणियन्वा जाव अधेससमापुढविनेरझ्या । तिरिक्खजोणियणपुंसकस्स णं भंते ! केवयं कालं ठिती प०, गोयमा !, जह• अंतो० उको पुचकोडी । एगिदियतिरिकग्वजोणियणपुंसक जह. अंतो. उक्को. बावीसं वाससह
**
*