________________
Hk
-
-
---
-
सका, से सं नेरइयनपुंसका ॥ से किं तं तिरिक्वजोणियणपुंसका ?,२ पंचविधा पण्णत्ता, संजहाएगिदियतिरिक्सजोणियनपुंसका, येइंदि० तेइंदि० चउ० पंचेदियतिरिक्खजोणियणपुंसका। से किं तं एगिंदियतिरिक्वजोणियनपुंसका १, २ पञ्चविधा पण्णत्ता, तं० पु० आ० ते वा व० से तं एगिदियतिरिक्खजोणियणपुंसका ॥ से किं तं येइंदियतिरिक्खजोणियणपुंसका १, २ अणेगविधा पण्णत्ता, से तं वेइंदियतिरिक्वजोणिया, एवं तेईदियावि, चरिंदियावि ॥ से किं तं पंचेंदियतिरिक्खजोणियणपुंसका?, २ लिविधा पण्णत्ता, तंजहा-जलयरा घलयरा खयरा । से किंत जलयरा?, २ सो चेव पुच्चुत्तभेदो आसालियवलितो भाणियब्बो, से तं पंचेंदियतिरिक्वजोणि. यणपुंसका। सो किं तं मणुस्सनपुंसका १,२तिविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवका, भेदो जाय भा० ॥ (सू०५८) से कि त नपुंसगा' इत्यादि, अथ के ते नपुंसकाः ?, नपुंसकास्त्रिविधा: प्रज्ञप्ताः, तथा नैरपिकनपुंसकास्तिर्यग्योनिकनपुंसका मनुष्यनपुंसकाश्च ।। नैरयिकनपुंसकप्रतिपादनार्थमाह-से किं तमित्यादि, अथ के ते नैरयिकनपुंसका: ?, पृथ्वीभेदेन सप्तविधाः प्रज्ञप्ताः, तद्यथा-रत्नप्रभापृथ्वीनैरयिकनपुंसकाः शर्कराप्रभापृथ्वीनैरथिकनपुंसका: यावधःसममपृथिवीनरयिकनपुंसकाः, | उपसंहारमाह--'से तं नेरड्यनपुंसका' ॥ सम्प्रति तिर्यग्योनिकनपुंसकप्रतिपादनार्थमाह-से कि तमित्यादि प्रभसूत्रं सुगनम् , भगवानाह-तिर्यग्योनिकनपुंसकाः पञ्चविधाः प्रज्ञमाः, तद्यथा-एकेन्द्रियतिर्यग्योनिकनपुंसका यावत्पञ्चेन्द्रियविर्यग्योनिकनपुंसकाः।