________________
व्रणस्सतिकाइयाणं जह० अंतो० उको० असंखेज फालं जाय असंखेला लोया, सेसाणं इंदियादीणं जाव स्वगराणं जह० अंतो० उक्को० वणम्सतिकालो । मणुस्सणपुंसकस्स खेत्तं पडुच जह० अंतो० उको० वणस्सतिकालो, धम्मचरणं पहुच जह० एवं समयं को अनंतं कालं जावअत्रपोग्गल परियहं देणं, एवं कम्म भूमकस्सवि भरतेरक्तस्स पुच्वविदेह अवर विदेहकस्सवि । अकम्मभूमक मणुस्सणपुंसकस्स णं नंते! केवतियं कालं० १, जम्मणं पडुब जह० अंतो● उक्को० वणस्सतिकालो, संहरणं पडुच जह० अंतो० उक्को० वणस्पतिकालो एवं जाव अंतरवीवगन्ति ॥ ( सू० ५९ )
'नपुंसगस्स णं भंते!" इत्यादि सुगमं, नवरमन्तर्मुहूर्त्त निर्यग्सनुष्यापेक्षया द्रष्टव्यं त्रयस्त्रिंशत्सागरोपमाणि सप्तमप्रथिवीनारकापेक्षया ॥ तदेवं सामान्यतः स्थितिरुक्ता, सम्प्रति विशेषतस्तां विचिचिन्तयिषुः प्रथमतः सामान्यतो विशेषतञ्च नैरयिकनपुंसक विषया माह - 'नेरइयनपुंसगस्स णभियादि, सामान्यतो नैरयिकनपुंसकस्य जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, विशेषचिन्तायां रत्नप्रभा पृथिवीनैरयिकनपुंसकस्य जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षत एवं सागरोपमं शर्करापृथिवीनैरचिकनपुंकसस्य जघन्यत एकं सागरोपममुत्कर्षतस्त्रीणि सागरोपमाणि वालुकाप्रमापृथिवीनैरयि कनपुंसकस्य जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त पकुप्रभा पृथवीनैर चिकनपुंसकस्य जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश धूमप्रभाप्रथिवी नैरथिकनपुंसकस्य जधन्यतो दश सागरोपमाणि उत्कर्षतः सप्तदश वम: प्रभाप्रथिवीनैरयिकनपुंसकस्य जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविं