________________
दशविः अधः सप्तमपृथिवीनैरयिकनपुंसकस्य जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् क्वचिदतिदेशसूत्रं 'जहा प ण्णवणाए ठिइपदे वहे' त्यादि, तत्राप्येवमेवातिदेशव्याख्याऽपि कर्त्तव्या । सामान्यतस्तिर्यग्योनिकनपुंसकस्य स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पूर्वकोटी, सामान्यत एकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वाविंशतिर्वर्षसहस्राणि विशेषचिन्तायां पृथिवीकायिकै केन्द्रिय तिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो द्वाविंशतिर्वर्षसहस्राणि अप्काचिकै केन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्येतः सप्त वर्षसहस्राणि तेजः कायिकै केन्द्रिय तिर्यग्योनिकनपुंसकस्य जघन्यवोऽन्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि रात्रिन्दिवानि वातकायिकै केन्द्रिय तिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहर्त्तमुत्कर्षतस्त्रीणि वर्षसहस्राणि वनस्पतिकायिकै केकेन्द्रिय तिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो दश वर्षसहस्राणि । द्वीन्द्रिय तिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वादश वर्षाणि । त्रीन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत एकोनपञ्चाशद् रात्रिन्दिवानि । चतुरिन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पण्मासाः । सामान्यतः पश्चेन्द्रियतिर्यग्योनिकनपुंसकस्य जयन्यतोऽन्तर्मुहूर्त्तमुकर्पतः पूर्वकोटी, विशेषचिन्तायां जलचरस्य स्वलचरस्य खचरस्यापि पञ्चेन्द्रियतिर्यग्योनिकनपुंसकस्य अघन्यतो ऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी | सामान्यतो मनुष्यनपुंसकस्यापि जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, कर्मभूमकमनुष्यनपुंसकस्य क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पूर्व कोटी, 'धर्मचरणं' बाह्यवेपपरिक रितप्रव्रज्या प्रतिपत्तिमङ्गीकृत्य जघन्येनान्तर्मुहूर्त्त तव ऊर्द्ध मरणादिभाबालू, उत्कर्षतो देशोना पूर्वकोटी, संवत्सराष्ट्रकादूर्द्ध प्रतिपद्याजन्मपालनात् भरतैरावतकर्मभूमकमनुष्यनपुंसकस्य पूर्वविदेहापरविदेह कर्म्मभूमक मनुष्य नपुंसकस्य च क्षेत्रं धर्म्मचरणं च प्रतीत्य जघन्यत उत्कर्षतश्चैवमेव वक्तव्यम् । अकर्म भूमक मनुष्यनपुंसकस्य