________________
| निरन्तरं सासु पूर्वकोट्यायुकेषु नये च भो देवोदित्याया द्रव्यानि । एवमेव मनुष्यसूत्रं मानुषीसूत्रं च, देवस्य देव्याश्च यैव भवस्थितिः सैव कायस्थितिः, देवस्य देव्याश्च मृत्वाऽनन्तरं तद्भावनोत्पादाभावात् ।। साम्प्रतमेषामन्तरं चिचिन्तयिषुराह'नेरझ्यस्स णं भंते !' इत्यादि, नैरयिकस्य जघन्येनान्तरमन्तर्नुहूर्त, तञ्च नरक दुद्भुतस्य तिर्यग्मनुष्यगर्भ एवाशुभाध्यवसायेन मरणत: परिभावनीयं, सानुबन्धकर्मफलमेतदिति तात्पर्यार्थः, उत्कर्पतोऽनन्तं कालं, स चानन्तः कालो बनस्पतिकालः, नरकादद्वत्तस्य पारम्पयेंणानन्तं कालं बनस्पतिष्यवस्थानात्, तिर्थयोनिकस्य जघन्येनान्तरमन्तमुहूर्त, तश्च तिर्यग्योनिकभवादुत्त्यान्यत्रान्तर्मुहर्च स्थित्वा भूयस्तियंग्योनित्वेनोत्पद्यमानस्य वेदितव्यम् , उत्कर्पतः सागरोपमशतपृथक्त्वं सातिरेकम् । तिर्यग्योनिकीसूत्रे मनुष्यसूत्रे मानुषीसूत्रे देवीसूत्रे च जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः ॥ सम्प्रत्येतेषामेव सप्तरनां पदानामरूपबहुत्वमाह-एएसि ण'मि-2 त्यादि प्रभसूत्रं सुगम, भगवानाह-सस्तोका मानुष्यः, कतिपयकोटीकोटीप्रमाणत्वात् , ताभ्यो मनुष्या असत्येय गुणाः, संमूछिममनुष्याणां श्रेण्यसोयप्रदेशराशिप्रमाणखात्, तेभ्यस्तिर्यग्योनिकाः खियोऽसयेयगुणाः, प्रतरासयेयभागवर्निश्रेण्याकाशप्रदेशराशिप्रमाणखात्, ताभ्यो देवा: सयेयगुणाः, वानमन्तरज्योतिष्काणामपि जलचरतिर्यग्योनिकीभ्यः सोयगुणतया महादण्डके पठितवात् , तेभ्यो देव्यः सहयगुणा द्वात्रिंशद्रणत्वात् ; "बतीसगुणा बत्तीसरूवअहियाओ होति देवाणं देवीओ" इति वचनात् , ताभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तानन्तत्वात् , उपसंहारमाह-'सेत्त'मित्यादि सुगमम् ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां षष्ठयां प्रतिपत्तौ सप्तविधमतिपत्तिः ॥