________________
इसि गम्यते पाणौ येषां ते नीलपाणय:, एवं पीतपाणयः रक्तपाणयः, चापं पाणी येषां ते चापपाणयः, चारु:-प्रहरणविशेपः पाणी म येषां ते पारुपाणयः, चर्म-अङ्गुष्ठाछुल्योरान्छादनरूपं पाणी येषां ते चर्मपाणयः, एवं दण्डपाणयः खङ्गपाणयः पाशपाणयः, एतदेव || व्याचष्टे यथायोगं नीलपीतरक्तचापचारुचर्मदण्डपाशधरा आत्मरक्षाः, रक्षामुपगच्छन्ति-तदेकचित्ततया तत्परायणा वर्तन्त इति रक्षोपगाः 'गुप्ताः' न खामिभेदकारिण: सका :-पर. प्रदेशा पहि: सेतुप ते पालिकाः, तथा 'युक्ताः' सेवकगुणोपेततयो-|| चिताः, तथा युक्ता-परस्परं बद्धा न तु वृहदन्तराला पालियेपो ते युक्तपालिकाः, प्रत्येक प्रत्येक समयत:-आचारत आचारेणेत्यर्थः | विनयतश्च किङ्करभूता इव तिष्ठन्ति, न खलु ते किङ्कराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात् , केवलं ते तदानीं निजाचारपरिपालनतो विनीतलेन च तथाभूता इव तिष्ठन्ति तदुक्तं किङ्करभूता इवेति ॥ 'तए णं से विजए' इत्यादि सुप्रतीतं याव| द्विजयदेववक्तव्यतापरिसमाप्तिः ॥ तदेवमुक्ता विजयद्वारवक्तव्यता, सम्प्रति वैजयन्तद्वारवक्तव्यतामभिधित्सुराह
कहि णं भंते! जंबुद्दीवस्स वेजयंते णाम दारे पण्णत्ते?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स दक्षिणेणं पणयालीसं जोयणसहस्साई अबाधाए जंबुद्दीषदीवदाहिणपरंते लघणसमुदाहिणइस्स उत्तरेणं एस्थ गं अंबुद्दीवस्स २ वेजयंते णाम द्वारे पण्णते अह जोयणाई उई उच्चत्तेणं सचेव सब्या वत्तब्वता जाव णिचे । कहि णं भंते ! रायहाणी?, दाहिणे णं जा बेजयंते देवे २॥ कहिणं भते! जंबुद्दीवस्स २ जयंते णाम दारे पण्णते?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्ययस्स पचत्थिमेणं पणयालीसं जोयणसहस्साई जंबुद्दीवपञ्चत्थिमपेरंते लवणसमुपचत्थिमद्धस्स पुर