________________
AD
छिमेणं सीओदाए महाणदीए जस्पि एत्व णं जंबुद्दीवस्स जयंते णाम द्वारे पपणत्ते, तं चेव से पमाणं जयंते देचे पञ्चस्थिमेणं से रायहाणी जाव महिड्डीए । कहिणं भंते! जंबुद्दीवस्स अपराइए णामं दारे पण्णत्ते, गोयमा! मंदरस्स उत्तरेणं पणयालीसं जोयणसहस्साइं अबाहाए जंबुहीवे २ उत्तरपेरंते लवणसमुदस्स उत्तरदस्स दाहिणणं एस्थ णं जंबुद्दीवे २ अपराइए णामं दारे पण्णत्ते तं चेव पमाणं, रायहाणी उत्तरेणं जाव अपराइए देवे, चउण्हवि अण्णमि जंबुद्दीवे ॥ (सू०१४) जंबुद्धीपर गं दीदार हालस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पण्णते?, गोयमा! अउणासीति जोयणसहस्साई बावण्णं च जोयणाई देसूणं च अद्धजोयणं
दारस्स य २ अबाधाए अंतरे पण्णत्ते ॥ (सू०१४५) 'कहिणं भंते' इत्यादि सर्व पूर्ववत् , नवरमत्र वैजयन्तस्त्र द्वारस्य दक्षिणतस्तिर्यगसधेयान् द्वीपसमुद्रान व्यतिक्रम्येति वक्तव्यं, शेष प्राग्बत् ॥ एवं जयन्तापराजितद्वारवक्तव्यताऽपि वाच्या, नवरं जयन्तद्वारस्य पश्चिमायां दिशि, अपराजितद्वारस्योत्तरतस्तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिघ्रज्येति वाच्यम् ।। सम्प्रति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुरिदमाह-जंबुद्दीवस्स
मिति प्राग्वत भदन्त! द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य चतत कियत्प्रमाणाषाधया-अन्तरित्या प्रति-II घातेनान्तरं प्रशसम् ?, भगवानाह-गौतम! एकोनाशीतियोजनसहस्राणि द्विपञ्चाशद् योजनानि देशोनं चाईयोजनं द्वारस्य च द्वारस्य चाबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-चतुर्णामपि द्वाराणां प्रत्येकमेक्षकम्य कुध्यस्य द्वारशाखापरपर्यायस्य बाहल्यं गव्यूतं द्वाराणां च वि