________________
पण्णत्ते ॥ जे णं इमं रयणप्पभं पुढविं सम्वतो संपरिक्तिचित्ता णं चिट्ठति, एवं जाव अधेसत्तमाए पु० घणोदधिवलए, णवरं अप्पणप्पणं पुढविं संपरिक्खिवित्ता चिट्ठति । इमीसे णं रयणप्प० पु० घणवातवलए किंसंठिते पण्णते?, गोयमा! बहे घलयागारे तहेव जाव जे णं इमीसे णं रयणप्प० पु० घणोदधियलयं सब्बतो समंता संपरिक्खिवित्ताणं चिट्ठइ एवं जाव अहेसत्समाए घणवातवलए । इमीसे गं रयणप्प. पु. तणुवातवलए किंसंठिते पण्णते?, गोयमा! वढे बलयागारसंठागाह दिए जान पा हानीयो सपणा पु० घणवातवलयं सव्वतो समंता संपरिक्खिवित्ता णं चिट्ठइ, एवं जाव अधेसत्तमाए तणुवातवलए ॥ इमाणं भंते! रयणप्प० पु० के. वतिआयामविक्खंभेणं? पं० गोयमा! असंखेबाई जोयणसहस्साई आयामविक्खंभेणं असंखेजाई जोयणसहस्साई परिक्खेवेणं पण्णत्ते, एवं जाव अधेसत्तमा ॥ इमाणं भंते! रयणप्प० पु० अंते य मज्झे य सव्यस्थ समा बाहल्लेणं पण्णत्ता, हंता गोयमा! इमा णं रयण पु० अंते य
मज्झे य सम्वत्य समा बाहलेणं, एवं जाव अधेसत्तमा ॥ (०७६) 'इमीसे ण' मित्यादि, अस्या भदन्त ! रबप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमान्ते धनोदधिवलयः कियदाहल्येनतिर्यग्बाहत्येन प्रज्ञप्तः?, भगवानाह-गौतम ! षड़ योजनानि वाइल्येन-तिर्यग्बाहल्येन प्रज्ञप्तः, तत ऊर्व प्रतिपृथिवि योजनस्य त्रिभागो वक्तव्यः, तद्यथा-शर्कराप्रभायाः सत्रिभागानि षड योजनानि वालुकाप्रभायाविभागोनानि सप्त योजनानि पक्कप्रभायाः परि
RX