________________
1
0
.
.
-
पूर्णानि सप्त योजनानि धूमप्रमायाः सत्रिभागानि सप्त योजनानि तमःप्रभायामिभागोनान्यष्टौ योजनानि अधःसातमधुविच्या परिपूर्णान्यष्टी योजनानि, सूत्राशयपि तु सर्वत्र पूर्ववधाजनीयानि || सम्प्रति धनवतवलयस्य तिग्बाहस्यपरिमाणप्रतिपादनार्थमाह-मीसे भंते!' इत्यादि, अस्या रसप्रभायाः पृथिव्या घनवातवलयस्तिर्यग्बाहत्येनार्बपञ्चमानि-सार्वामि पलारि योजनानि प्रजातः, अत अर्व तु प्रतिपृथिवि गव्यूतं बर्द्धनीयं, तथा चाह-द्वितीयस्थाः पृथिव्याः क्रोशोनानि पञ्च योजनानि, कृतीयस्थाः पृथिव्याः परिपूर्णानि पञ्च योजनानि, चदुाः पृथिव्याः सनोशानि पत्र योजनानि, पञ्चम्याः पृथिव्या अर्द्धषष्ठानि-सार्द्धानि पञ्च योजनानि, षष्ठया: पृथिव्याः क्रोशोनानि षड् योजनानि, सप्तम्याः पृथिव्याः परिपूर्णानि षड् योजनानि ।। सम्प्रति तनुवातवलयस्य तिर्यगबाइल्यपरिमाणप्रतिपादनार्थमाइ-'इमीसे णं भंते !' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्यासानुदातवलयः । कियत् किंप्रमाणं 'बाहल्येन' तिर्यग्बाहल्येन प्राप्तः ?, भगवानाह-पटक्रोशवाहल्येन प्रज्ञप्तः, अत ऊर्ध्व तु प्रतिथिबि क्रोशस्य त्रिभागो वर्द्धनीयः, तथा चाह-द्वितीयस्याः पृथिव्याः सत्रिभागान षट क्रोशान् बाहल्येन प्रसप्तः, तृतीयस्याः पृथिव्यानिभायोनान् सप्त क्रोशान् चतुर्योः पृथिव्याः परिपूर्णान् सप्तकोशाम् पञ्चम्याः पृथिव्याः सत्रिभागान् सप्तकोशान् षष्टयाः पृथिव्यात्रिभागोनान् अष्टौ कोशान् , अधःसप्तम्या: परिपूर्णान् अष्टौ कोशान् , उक्तश्च-"छच्चेव अद्भपंचमजोयणसईच होइ रयणाए । उदही घणतणुबाया (उ)जहासंखेण निविद्या ॥१॥ सतिभागगाउगाउयं च तिभागो गाउयस्स बोद्धन्वो आइथुधे पक्खेवो अहो अहो जाव सत्तमिया ॥२॥" एतेषां च त्रयाणामपि धनोदध्यादिविभागानामेकन मीलने प्रतिपुथिवि यथोक्तमपान्तरालमानं भवति ॥ सम्प्रत्येतेष्वेव घनोदध्यादिवलयेषु क्षेत्रच्छेदेन कृष्णवर्णाद्युपेतद्रव्यास्तित्वप्रतिपादनार्थमाह-'इमीसे गं भंते।' इत्यादि, पूर्ववदायनीय, |