________________
तिमतनुक्रोधमानमायालोभाः, अत एव मूदु-मनोझ परिणामसुखावहमिति भावः यन्मार्दवं तेन संपन्ना मृदुमादवसंपन्ना न कपटमार्दवो- पता: 'अल्लीणा' इति आ-समन्तात्सर्वासु क्रियासु लीना-गुप्ता आलीना नोवणचेष्वाकारिण इत्यर्थः, भद्रका:-सकलतत्क्षेत्रोचितकल्या-18 णभागिनः विनीता-बृहत्पुरुषविनयकरणशीलाः अल्पेच्छा-मणिकनकादिविषयप्रतिबन्धरहिता अत एवासमिधिसभ्यया-न विद्यते सन्निधिरूपः सञ्चयो येषां ते तथा, "विडिमंतरपरिवसणा' विडिमान्तरेषु-शाखान्तरेषु प्रासादाधाकृतिषु परिवसन-आकालमावासो येषां | ते बिडिमान्तरपरिवसनाः 'जहिच्छियकामकामिणो यथेप्सितान मनोवाञ्छितान् कामान-शब्दादीन कामयन्त इत्येवंशीला यथेप्सि-1 तकामकामिनः, ते उत्तरकुरुवास्तव्या णमिति पूर्ववत् मनुजा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि णं भंते!' इत्यादि, तेषां भदन्त ! उत्तरकुलवास्तव्यानां मनुष्याणां कवकालस्मति सप्तभ्यर्थ षष्ठी कियति काले. गते भूय आहारार्थः समुत्पाते ?-आहारलक्षणं प्रयोजनमुपतिष्ठते ?, भगवानाह-गौतम ! 'अष्टमभक्तस्य' अत्रापि सप्तम्यर्थे षष्ठी अष्टमभक्तेऽतिक्रान्ते आहारार्थः समुत्प-5 यते ॥ 'ते ण भंते!' इत्यादि, से उत्तरकुरुवातव्या भदन्त! मनुष्याः किमाहारमाहारयन्ति !, भगवानाह-गौतम! पृथिवीपुष्प
फलाहारा:-पृथिवीपुष्पफलानि च कल्पद्रुमाणामाहारो या ते तथा ते मनुजा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि णं भंते' 6 इत्यादि, तस्या भदन्त ! पृथिव्याः कीदृश आखा
थेव्याः कीदश आखादः प्रज्ञप्तः१. भगवानाह-गौतम ! 'से जहा नामए' इत्यादि, तत्-लोके प्रसिद्ध INयथा नाम 'र' इति वाक्यालङ्कारेऽखण्डमिति वा, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तियोतकः, वाशब्दो विकल्पने, एवं सर्वत्र, IIगुड' इति वा शर्करा इति बा, इयं शर्करा काशादिप्रभवा द्रष्टव्या, मत्स्यण्डिका इति वा, मत्स्यण्डी-खण्डशर्करा, पर्पटमोदक इति
वा बिसकन्द इति वा पुष्पोत्तरेति वा पनोत्तरेति वा बिजया इति वा महाविजया इति वा उपमा इति वा अनुपमा इति वा, पप्पे