________________
इमोदकादयः खाद्य विशेषा लोकतः प्रत्येतन्याः, 'चाउरके वा गोखीरें इत्यादि का, चातुरक्य-चतुःस्थानपरिणामपर्यन्तं, वषावां पुण्डदेशोद्वेक्षचारिणीनामनातवानां कृष्णानां यत्झीरं तदन्यान्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं वीयते, तत्क्षीरमप्येवंभूताभ्योऽन्यायसाक्षीरसायन पनि रतु: धान विधामपर्यन्तं, एवंभूतं यश्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपनीत-खण्डगुडमत्स्यण्डिका उपनीता यत्र तत्तथा, सुखादिदर्शनान्निधान्तस्य परनिपातः, खण्डादिभिः सुरसता प्रापितमिति भावः, 'मंदग्गिकदिए' मन्दमग्निना कथितं मन्दामिकथितम् , अत्यनिकथितं हि घिरसं विगन्धादि च भवतीनि मन्दमहणं, वर्णाचतिशयप्रतिपादनार्थमेवाइ |वर्णेन-सामावतिशायिना अन्यथा वर्णोपादाननरर्थक्यापत्तेः उपपेतं-युक्त, एवं गन्धेन रसेन स्पर्शेन चातिशायिनोपपेतं, एवमुक्के * गौतम आह-भगवन् ! भवेदेतद्रूपः पृथिव्या आस्वादः!, भगवानाह-गौतम! नायमर्थः समर्थः, तस्याः पृथिव्या इतो-गुडखण्डशर्क
रादेरिष्ठतर एव, यावत्करणात कंततराए चेव पियतराए चेव मणामतराए चेवेति परिग्रहः, आस्वादः प्रज्ञप्तः ।। पुष्पफलादीनामास्वादनं पृच्छन्नाह-तेसिणं भंते पुष्फफलाण' मित्यादि, तेषां कल्पपादपलत्कानां पुष्पफलानां कीहश आखादः प्रज्ञतः, भ|गवानाह-गौतम ! 'से जहा नामए' इत्यादि तयथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधिपतिरपि प्राप्यते तत आहचतुरन्तचक्रवर्सिन:-चतुर्यु अन्तेषु त्रिसमुद्रहिमवत्परिच्छिन्नेषु चक्रेण वर्तितुं शीलं यन्यासौ चक्रवती तस्य कल्याण-एकान्तमुवा
वह भोजनं शतसहस्रनिष्पन्न-लक्षनिष्पन्न वर्णेनातिशायिनेति गम्यते, एवं गन्धेन रसेन स्पर्शनोपपेतं, आस्वादनीयं सामान्येन विस्वानदनीयं विशेषतस्तद्रसप्रकर्षमधिकृत्य दीपनीयमग्निवृद्धिकरं, दीपयति हि जाठराग्निमिति दीपनीयं, बाहुलकारकर्तयनीयप्रत्ययः, एवं
दर्पणीयमुत्साहवृद्धिहेतुखात्, मदनीय मन्नथजननात् , बृहणीयं धातूपचयकारिखात्, सर्वाणीन्द्रियाणि गात्रं च प्रहादयतीति स