________________
Ck
बैंन्द्रियगात्रप्रहादतीय, वैशयेन तत्प्रहादहेतु खात्, एवमुक्ते गौतम आह्-भगवन् ! भवेदेवदूपः पुष्पफलानामास्वादः!, भगवानाहगौतम! नायमर्थः समर्थः, तेषां पुष्पफलानामितश्चक्रवर्तिभोजनादिष्ठतरादिरेवास्वादः प्राप्तः ॥ ते णं भंते' इत्यादि, ते भदन्त ५ मनमा अनन्तरोक्तिस्वरूपमाहारमाहार्य 'क वसती' कस्सिन्नपानये विपयान्ति ।' उपगच्छन्ति, भगकानाह-गौतम! 'वक्षग्रहालया' वृक्षरूपाणि गृहाणि आलया--आश्रया येषां ते वृक्षगृहालयास्ते मनुजाः प्रनप्पा हे श्रमण! हे आयुष्मन् ! | 'ते णं भंते इत्यादि, ते भदन्त! वृक्षाः 'किंसंस्थिताः किमवसंस्थिताः प्रज्ञप्ताः, भगवानाह-ौतम! अप्येककाः कूदाकारसंस्थिताः शिखरा
रविसर्ग: असेलका प्रेक्षागृहमंस्थिनाः अप्येककाछत्रसंस्थिताः अप्येकका ध्वजसंस्थिताः अध्येककाः स्तूपसंस्थिताः अपयेफकास्तोरणसंस्थिताः अध्येकका गोपुरसंस्थिताः, गोभिः पूर्यत इति गोपुरं-पुरद्वारं, अप्येकका वेदिकासंस्थानसंस्थिताः, वेदिका-उपवेशनयोग्या भूमिः, अप्येककाश्चोप्पालसंस्थिता इत्यर्थः, चोप्पाळं नाम मत्तवारणं, अप्येकका अट्टालकसंस्थिताः अट्टालक:-प्राकारस्योपर्याश्रयविशेषः, अध्येकका वीथीसंस्थिताः धीधी-मार्गः, अप्येककाः प्रासादसंस्थिताः, राज्ञां देवतानां च भवनानि प्रासादाः उत्सेधवकुला वा प्रासादास्ते घोभयेऽपि पर्यन्तशिखराः, हम्य-शिखररहितं धनवतां भवनं, अप्येकका गवाक्षसंस्थिताः, गवाक्षो वातायन, अप्येकका वालाप्रपोतिकासंस्थिताः, वालाप्रपोतिका नाम तडागादिषु जलस्योपरि प्रासादः, अप्येकका वलभीसंस्थिताः, वलभी-गृहाणामाच्छादनं, अप्येकका वरभवन विशिष्टसंस्थानसंस्थिताः, वरभवनं सामान्यतो विशिष्टं यह तस्येव यद् विशिष्टं संस्थान सेन संस्थिताः, शुभा शीवला व छाया येषां ते शुभशीतलच्छायास्ते द्रुमगणाः प्रज्ञप्ता हे भ्रमण! हे आयुष्मन्! ॥ 'अस्थि णं भंते!' इत्यादि, सन्ति भवन्स! उत्तरकुरुषु कुरुषु गृहाणि वाऽस्मकल्पानि गृहायतनानि-तेषु गृहेषु तेषां मनुष्याप्पामायतनानि-मनानि गृहायतनानि,