________________
AAKAAREEK
भगवानाह-गौतम ! नायमर्थः समर्थों, वृक्षगृहालयास भाः प्रक्षमा है अमा: है आयुमन् । 'अस्थि र्ण भंते !' इत्यादि,12 सन्ति भदन्त ! उत्तरकुरुषु कुरुषु प्रामा इति वा धावत्सन्निवेशा इति वा, यावत्करणान्नगरादिपरिग्रहः, तत्र प्रसन्ति बुद्ध्यादीन गुणानिति यदिवा गम्या:-शाखप्रसिद्धानामष्टादशानां कराणामिति प्रामाः, न विद्यते करो येषु तानि नकराणि, नखादय इति निपातनान्नयोऽनादेशाभावः, निगमा:-प्रभूतवपिग्वर्गावासाः, पांचप्राकारनिवद्धानि खेटानि, क्षुल्लप्राकारवेष्टिनानि कर्पटानि, अर्द्धतृतीयगव्यूतान्तामरहितानि मउम्बानि, 'पट्टणाइ वे'ति पट्टनानि पत्तनानि वा, उभयत्रापि प्राकृततेन निर्देशस्य समानत्वात् , तत्र यन्नौ-18 भिरेव गम्यं तत्पन, यत्पुनः शकदैर्घोटकैनाभिश्च गम्यं तत्पत्तनं यथा भरकच्छ, उक्तं च पित्तनं शटैगम्यं, घोटकैनौमिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्ष्यते ॥ १॥" द्रोणमुखानि-बाहुल्येन जलनिर्गमप्रवेशानि, आकरा-हिरण्याकरादयः, आ-] श्रमा: तापसावसथोपलक्षिता आश्रयाः, संबाधा-यात्रासमागतप्रभूतजननिवेशाः, राजधान्यो यत्र नकरे पत्तनेऽन्यत्र वा स्वयं राजा
इति-सन्निवेशो यत्र सार्थादिरावासितः, भगवानाह-गौतम! नायमर्थः समर्थो, यद्-यस्मान्नेच्छितकामगामिन:न इच्छितं-इच्छाविपयीकृत नेच्छितं, नायं न किन्तु नशब्द इत्यत्रा(ना)देशाभावो यथा 'नके द्वेषस्य पर्याया' इत्यत्र, नेच्छित-इच्छाया अविषयीकृतं काम-स्वेच्छया गच्छन्तीत्येवंशीला नेच्छितकामगामिनस्ते मनुजाः प्रज्ञता हे श्रनण! हे आयुज्मन् ! || 'अस्थि पण भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुमषु 'असया' अस्युपलक्षिताः सेवकाः पुरुषाः, मपीति वा मध्युपलझिता लेखनजीविनः, कृषिरिति कृषिकर्मोपजीविनः, "पणीति पणितं पण्य मिति वा क्रयविक्रयोपजीविनः, वाणिज्यमिति वाणिज्यकलोपजीविनः ?, भगवानाह-गौतम ! नायमर्थः समर्थों, व्यपगतासिमषीकृषिपण्यवाणिज्यास्ते मनुजा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन्! ॥ "अस्थि णं भंते'