________________
7
282-%
अथ पञ्चविधजीवाख्या चतुर्था प्रतिपत्तिः । तदेवमुक्ता चतुर्विधा प्रतिपत्तिः, सम्प्रति क्रमप्राप्तां पश्यविधप्रतिपत्तिमाह
तत्थ जे ते एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पण्णत्ता ते एयमाहंसु, तं०-एगिदिया बेईदिया तेइंदिया चरिंदिया पंचिंदिया । से कि तं एगिंदिया?, २ दुविहा पपणसा, तंजहा-पजसगा य अपज्जतगा य, एवं जाव पंचिंदिया दुविहा-पज्जत्तगा य अपजसगा य । एगिदियस्स णं भंते ! केवइयं कालं ठिती पण्णत्ता?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसणं वावीसं वाससहस्साई, बेइंदिय० जहन्नेणं अंतोमु० उक्कोसेणं बारस संवच्छराणि, एवं तेइंदियस्स एगणपण्णं राइंदियाणं, घरिदियस्स छम्मासा, पंचेंदियस्स जह० अंतोमु, उक्कोसेणं तेत्तीसं सागरो. वमाई. अपमत्तएगिदियस्सणं केवतियं कालंठिती पण्णत्ता?, गोयमा! जहन्नेणं अंतोमु० उक्कोसेणवि अंतो एवं सव्वेसि, पजत्तेगिंदियाणं णं जाव पंचिन्द्रियाणं पुच्छा, जहन्नेणं अंतो० उक्को यावीसं वाससहस्साई अंतमुहतोणाई, एवं उशोसियावि ठिती अंतोमुहसोणा सब्वेसिं पज्जत्ताणं कायव्वा ॥ एगिदिए णं भंते! एगिदिएत्ति कालओ केवचिरं होइ ?, गोयमा! जहन्नेणं अंतोमु० उको० वणस्सतिकालो । बेइंदियस्स णं भंते ! घेइंदियत्ति कालओ केवचिरं होइ?, जह• अंतो.
AKA