________________
-
-
मु० उक्कोसेणं संखेनं कालं जाय चारिदिए संखेनं कालं, पंचेंदिए णं भंते ! पंचिंदिएसि कालओ केवचिरं होइ ?, गोयमा ! जह• अंतोमु० उक्को० सागरोवमसहस्सं सातिरेगं ॥ एगिदिए में अपजत्तए णं मतेकालओ केवांचर होति?, गोयमा! जहन्नेणं अंतोमु० उकोसणवि अंतोमुहत्तं जाव पंचिंदियअपजत्तए । पजत्तगएगिदिए णं भंते! कालओ केवचिरं होति?, गोयमा! जहन्नेणं अंतोमुहसं उक्कोसेणं संखिजाई वाससहस्साई। एवं बेइंदिएवि, वरिं संखजावासाइं । तेइंदिए णं भंते ! संखेज्जा राईदिया। चारिदिए पं० संखेजा मासा । पज्जत्तपंचिदिए सा. गरोवमसयपुहत्तं सातिरेगं ॥ एगिदियस्स णं भंते ! केवतियं कालं अंतर होति?, गोयमा! जहपणेणं अंतोमुहत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेनवासमभहियाई । बेदियस्त णं अंतरं कालओ केवचिरं होति?, गोयमा। जहण्णेणं अंतोमुहत्तं जक्कोसेणं वणस्सइकालो । एवं ने इंदि.
यस्स चउरिदियस्स पंचेंदियस्स, अपजत्तगाणं एवं चेव, पजसगाणवि एवं चेत्र ।। (सू० २२४) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्त:-पश्चविधाः संसारसमापनका जीवाः प्रज्ञप्तास्ते 'एवं' यक्ष्यमाणप्रकारेणोक्तवन्त:, तमेव प्रकारमाह-तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, अमीषा पदानां व्याख्यानं प्राग्वत् ॥ 'से किं तमित्या. दीनि पञ्च पर्याप्तापर्याप्तसूत्राणि, 'एगिदियस्स गं भंते ! केवइयं कालं ठिई? इत्यादीनि पञ्च स्थितिसूत्राणि पाठसिद्धानि, अपर्याप्तकविशेषणविशिष्टान्यपि पञ्च स्थितिसूत्राणि पाठसिद्धानि, नवरं जघन्यांदन्तर्मुहूर्तादुत्कृष्ठमन्तर्मुहूर्त वृहत्तरमवसातव्यं, पर्याप्तविशेषण