________________
ही
विशिष्टान्यपि पञ्च स्थितिसूत्राणि सुप्रतीतानि, नवरमुत्कर्षतो द्वाविंशतिर्वर्षसहस्रादीन्यन्तर्मुहूतनानि, अपना नात् ॥ सम्प्रति कार्यस्थितिप्रतिपादनार्थमाह – 'एमिंदिप णं भंते! एगिंदिप त्ति इत्यादि, जघन्यूवोऽन्तर्मुहूर्त्त तदनन्तरं मृत्वा शीन्द्रियादिषूत्पादात् उत्कर्षन कार्य, अनन्य कालमेव निरूपयति-वनरूतिकालः, वनस्पतिकालस्यै केन्द्रियत्वात् एकेन्द्रियपदे तस्यापि परिमहात्, वनस्पतिकालञ्च प्रागेवोक्तः । द्वित्रिचतुरिन्द्रियसूत्रे सायं कालं - सोयानि वर्षसहस्राणि "विगलिदियाण वाससहस्सा संखेजा" इति वचनात् पञ्चेन्द्रियसूत्रे सातिरेकं सागरोपमसहस्रं, तब नैरयिकतिर्यक्प श्वेन्द्रिय मनुष्यदेव भवभ्रमणेन वेदितव्यं । 'एर्गिदियअपज्जतए णं भंते' इत्यादि, जघन्यत उत्कर्षतोऽन्तर्मुहूर्त्तमपर्याप्त लब्धेरे तावत्कालप्रमाणत्वात् एवं शेषाण्यपि चत्वार्यपर्याप्तकसूत्राणि भावनीयानि, एकेन्द्रियपर्याप्तकसूत्रे सोयानि वर्षसहस्राणि, एकेन्द्रियस्य हि पृथिवी काय स्योत्कर्षतो द्वात्रिंशतिर्वर्षसहस्राणि भवस्थिति: अपकायस्य सप्त वर्षसहस्राणि तेजस्कायस्य त्रीणि रात्रिन्दिवानि वायुकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दश वर्षसहस्राणि ततो निरन्तरक तिपयपर्याप्तमवसङ्कलनया मयेयान्येव वर्षसहस्राणि घटन्त इति । द्वीन्द्रियपर्याप्तसूत्रे उत्कर्षतः सङ्ख्येयानि वर्षाणि द्वीन्द्रियस्य हि उत्कर्षतो अवस्थितिपरिमाणं द्वादश वर्षाणि न च सर्वेष्वपि भवेत्कृष्टा स्थितिस्ततः कतिपयनिरन्तर पर्याप्तभव सङ्कलनयापि सङ्ख्येयानि वर्णाप्येव लभ्यन्ते न तु वर्षशतानि वर्षसहस्राणि वा । त्रीन्द्रियपर्याप्तसूत्रे सङ्ख्याति रात्रिन्दिवाति तेषां भवस्थितेरुत्कर्षतोऽप्येकोनपञ्चाशद्दिनमानतया कतिपयनिरन्तरपर्याप्तभवसङ्कलनायामपि यानां रात्रिन्दिवानामेव लभ्यमानलात् । चतुरिन्द्रियपर्याप्तसूत्रे खया मासास्तेषां भवस्थितेरुत्कर्षतः षण्मासप्रमाणतया कतिपयनिरन्तर पर्याप्तभवकाल सङ्कलनया सोयानां मासानां प्राप्यमानखात् । प न्द्रियपर्याप्तसूत्रे सागरोपमशतपृथक्त्वं सातिरेकं तच पूर्ववत् ॥ 'एर्मिदियस्त्र णं भंते! अंतरं कालतो केवचिरं होइ ?" ड्रवि