________________
[प्रभसूत्रं सुगम, भगवानाह-गौतम! जयन्येनान्तर्मुहूरी, त केन्द्रियादुद्धय द्वीन्द्रिवादावन्तर्मुहू स्थिला भूय एकेन्द्रियत्नोत्पद्यमा-14 नस्य वेदितव्यं, उत्कर्षतो वे सागरोपमसहस्रे सयवर्षाभ्यधिके, मानानेव हि नाल कायम कावाणितिजालमारनेवैकेन्द्रियस्थान्तरं, त्रसकायस्थितिकालश्न यथोक्तप्रमाणः, तथा च वक्ष्यति–'तसकाइए णं मंते! तसकायति कालो केवचिरं हो ?, गोयमा ! जहणेणं अंतोमुहुत्तं उकोसेणं दो सागरोवमसहस्साई संखेजवासमभहियाई' । द्वित्रिचतुष्पश्चेन्द्रियसूत्रेषु जघन्यतोऽन्तर्मुहूर्त, तर पूर्वप्रकारेण भावनीयं, उत्कर्षतः सर्वत्रापि वनस्पतिकाल: द्वीन्द्रियादिभ्य सुद्धत्य वनस्पतिष यथोक्तप्रमाणभनन्तमपि कालमवस्थानात् ।। यथैवामूनि पश्च सूत्राण्यन्तरविषयाण्यौधिकान्युक्तानि तथैव पर्याप्तविषयाचपर्याप्तविषयाण्यपि भणनीयानि, तानि चैवम-एगि| दियअपज्जत्तस्स णं भंते ! अंतरं कालतो केवचिरं होइ?, गोयमा! जहन्नेणं अंतोमुहुत्तमुक्कोसेणं दो सागरोत्रमसहस्साई संखेनवासमम्माहियाई, इंदियअपजत्तस्स णं भंते ! अंतरं कालतो केबचिरं होइ!, गोयमा! जहण्णेणं अंतोमुहत उक्कोसेणं अणंतं काल - णस्सइकालो, एवं जाव पंचेंदियअपज्जत्तस्स । एवं पश्व पर्याप्तसूत्राण्यपि वक्तव्यानि || साम्प्रतमल्पबहुत्वमाइ
एएसिणं भंते! एगिदि बेई० तेई० घउ० पंचिंदियाणं कयरेशहितो अप्पा वा यहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा सवयोवा पंचेंदिया चारिदिया विसेसाहिया तेइंदिया विसेसाहिया इंदिया विसेसाहिया एगिदिया अणंतगुणा एवं अपजसगाणं सव्वत्योवा पंचेविया अपजत्तगा चउरिदिया अपज्जत्तगा विसेसाहिया तेइंदिया अपजसगा विसेसाहिया बेईदिया अपजत्तगाविसेसाहिया एगिदिया अपजत्तगा अणंतगुणा सहवियाप० वि०॥ सव्वत्थोवा चतुरिं