________________
ण' मित्यादि प्रभसूत्रं सुगम, भगवानाह-गतम! चलारि योजनशतसहस्राणि चक्रवालविकम्मेन, एकचखारिंशत् योजनशतसहस्राणि दश सहस्राणि नव घ एकपष्टानि योजनशतानि किश्चिद्विशेषोनानि परिशेपेण, उक्त -'एयालीसं लक्खा दस य सहस्साणि जोयणाणं तु । नव य सया एगट्ठा किंचूणा परिरओ तस्स ॥ ३ ॥" से ण'मित्यादि, स धातकीखण्डो द्वीप एकया पावरवेदिकया अष्टयोजनोच्छ्रयजगत्युपरिभाविन्येति सामागम्यते, एकेन बनषण्डेन पावरवेदिकाबहिभूतेन सर्वतः समन्तासंपरिक्षिप्तः । द्वयोरपि वर्णकः प्राग्वत् ॥ 'धायइसंडस्स णमित्यादि, धातकीपण्डस्य भदन्त ! द्वीपस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह-गौतम! चलार द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ 'कहिणं भंते!' इत्यादि, क भदन्त ! पातकीषण्डस द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! धातकीपण्डस्य द्वीपस्य पूर्वपर्यन्ते कालोदसमुद्रपूर्वार्द्धस्य पश्चिमदिशि शीताया महानथा उपरि 'अत्र' एतस्मिन्नन्तरे धातकीपण्डम्य द्वीपस्य विजयनाम द्वारं प्रजातं, तञ्च जम्बूद्वीपविजयद्वारवदविशेषेण वेदितव्यं, | नवरमत्र राजधानी अन्यस्मिन् धातकीपण्डे द्वीपे वक्तव्या । 'कहिणं भंते!' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम ! धातकी-15 पण्डद्वीपदक्षिणपर्यन्ते कालोदसमुद्रदक्षिणार्द्धस्योत्तरतोऽत्र धातकीपण्डस्य द्वीपस्य वैजयन्तं नाम द्वार प्रज्ञप्तं, तदपि जम्बूद्वीपवैजयन्तद्वारवदविशेषेण वक्तव्यं, नवरमत्रापि राजधानी अन्यस्मिन् धातकीपण्डद्वीपे ।। 'कहिणं भंते!' इत्यादि प्रश्नसूत्रं गताथै, भगवानाइ-5 गौतम! धातकीपण्डद्वीपपश्चिमपर्यन्ते कालोदसमुद्रपश्चिमार्द्धस्य पूर्वतः शीतोदाया महानया उपर्यत्र धातकीषण्डस्य द्वीपस्य जयन्तं नाम द्वारं प्रशतं, तदपि जम्बूद्वीपजयन्तद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् धातकीपण्डे द्वीपे n 'कहिणं भंते!' इत्यादि, प्रभसूत्रं सुगम, भगवानाहगौतम! धातकीपण्डद्वीपोत्तरार्द्धपर्यन्ते कालोदसमुद्रदक्षिणा स्त्र दक्षिणतोऽत्र धातकीपण्डप बीपस्यापरा