________________
मुद्दे ?, ते घायइसंडे नो खलु ते कालोयसमुद्दे । एवं कालोयस्सवि। धायइसंडद्दीवे जीवा उदाइसा २ कालोए समुद्दे पचायंति?, गोयमा! अत्थेगतिया पञ्चायति अत्थेगतिया नो पञ्चायति । एवं कालोएवि अत्थे० प० अत्यंगतिया णो पञ्चायति ॥ से केणटेणं भंते ! एवं वुचति-धायइसंडे दीवे २१, गोयमा! धायइसंडे णं दीवे तत्थ तत्थ देसे तहि २ पएसे धायहरुक्खा धायइवपणा धायइसंडा णिचं कुमुमिया जाव उवसोभेमाणा २ चिट्ठति, धायइमहाधायहरुक्खेसु सुदसणपियदसणा दुवे देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति से एएणद्वेणं०, अदुसरं च णं गोयमा! जाव णिचे ॥ धायइसंडे गं भंते ! दीवे कति चंदा पभासिंसु वा ३? कति सूरिया तर्विसु वा ३? कइ महम्गहा चारं चारसु वा ३१ कइ पक्खत्ता जोगं जोइंसु ३? कइ तारागणकोडाकोडीओ सोभेसु वा ३?, गोयमा! बारस चंदा पभासिंसु वा ३, एवं-चउवीसं ससिरविणो णक्वत्त सता य तिन्नि छत्तीसा। एगं च गहसहस्सं छप्पनं धायईसंडे॥१॥ अट्ठव सयसहस्सा तिषिण सहस्साई सत्त य सयाई । धायइसंडे दीवे तारागण कोडिकोडीणं ॥ २॥ सोभेसु का
३॥ (सू०१७४) 'लवणसमुद्द'मित्यादि, लवणसमुद्रं धातकीपण्डो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः 'सर्वतः' सर्वासु दिनु 'समन्ततः सामस्येन संघरिक्षिप्य तिष्ठति ॥ 'धायसंडे णंदीवे कि समचकवालसंठिए' इति सूत्रं लवणसमुद्वद्भावनीयम् ॥ 'धायइसंडे