________________
*****
444
णं चिट्ठति, धायतिसंडे णं भंते! दीवे किं समचकवालसंठिते विसमचकवालसंठिते?, गोयमा! समचकवालसंठिते नो विसमचकवालसंठिते ॥धायइसंडे णं भंते! दीये केवतियं चकवालवि
खंभेणं केवइयं परिक्खेवेणं पण्णत्ते?, गोयमा! चत्तारि जोयणसतसहस्साई चकवालविक्वंभेणं एगयालीसं जोयणसतसहस्साई दसजोयणसहस्साई णवएगटे जोयणसते किंचिविसेसूणे परिक्खेवेणं पपणत्ते ॥ से णं एगाए पउमवरवेदियाए एगेणं वणसंडेणं सव्यतो समता संपरिक्खित्ते दोण्हवि वण्णओ दीवसमिया परिमाक्षेत्रेण ॥ शाहसंदसाग भने। दीवास कति दारा पण्णत्ता ?, गोयमा! चत्तारि दारा पण्णत्ता, विजए वेजयंते जयंते अपराजिए ॥ कहि णं भंते! धायइसंहस्स दीवस्स विजए णामं दारे पण्णत्ते?, गोयमा! धायइसंडपुरस्थिमपेरते कालोयसमु. हपुरथिमद्धस्स पचत्थिमेणं सीयाए महाणदीए उपि एत्थ णं धायइ. विजए णामं दारे पण्णत्ते तं चेव पमाणे, रायहाणीओ अण्णमि धायइसंडे दीवे, दीवस्स वत्तवया भाणियब्वा, एवं चत्तारिवि द्वारा भाणियव्वा ।। धायइसंडस्स णं भंते! दीवस्स दारस्स य २ एस णं केवड्यं अथाहाए अंतरे पण्णत्ते?, गोयमा! दस जोयणसयसहस्साई सत्तावीसं च जोयणसहस्साई सत्तपणतीसे जोयणसए तिन्नि य कोसे दारस्स य२ अयाहाए अंतरे पण्णत्ते ॥ धायइसंडस्स णं भंते ! दीवस्स पदेसा कालोयगं समुई पुट्ठा?, हंता पुट्टा ॥ ते णं भंते। किं धायसंडे दीचे कालोए स
*
*