________________
It
'
ससंलायणिउणजुसोययारकुसला सुंदरथणजहणवदणकरचलणणयणमाला पण्णलावण्याजोक णविलासकलियानंदणवणविधरचारिणीउव्य अच्छराओ अच्छेरगपेच्छणिजापासाईतातो तरिमणिज्जातो अभिरुवाओ पडिरूवाओ । तासि णं भंते ! मणुईणं केवतिकालस्स आहारष्टे समुप्पजाति, गोयमा! चउत्थभत्सस्स आहारट्टे समुप्पजति । ते णं भंते! मणुया किमाहारमाहारेति ?, गोयमा! पुढत्रिपुष्फफलाहारा ते मणुयगणा पण्णत्ता समणाउसो! । तीसे णं भंते ! पुढवीए केरिसए आसाए पपणते?, गोयमा! से जहाणामए गुलेति वा खंडेति वा सकराति वा मच्छडियाति वा भिसकंदेति वा पप्पडमोयएति वा पुप्फउत्तराइ वा पउमुत्तराइ वा अकोसिताति वा विजसाति वा महाषिजयाह वा आयंसोवसाति वा अणीवसाति वा चाउरके गोखीरे चउठाणपरिणए गुडखंडमच्छंडिउवणीए मंदग्गिकडीए वण्णणं उववेए जाच फासेणं, भवेतारुवे सिता?, नो इणढे समढे, तीसे गं पुढधीए एत्तो इट्टयराए चेव जाव मणामतराए चेव आसाए णं पण्णते, तेसि णं भंते । पुष्फफलाणं केरिसए आसाए पण्णत्ते?, गोयमा! से जहानामए चाउरंतचकवहिस्स कल्लाणे पवरभोयणे सतसहस्सनिष्फन्ने वपणेणं उक्वेते गंधेणं उययेते रसेणं उबवेले फासे उववेते आसाइणिज्जे वीसाइणिजे दीवणिजे विहणिजे दप्पणिजे मयणिने सम्विदियगातपल्हार णिजे, भवेतारूवे सिता?, णोतिणद्दे समढे, तेसिणं पुष्फफलाणं एत्तो इतराए चेष जाव आस्साए णं
।