________________
पण्णत्ते । ते णं भंते! मणुया तमाहारमाहारिता कहिं वसहिं उवेंति ?, गोयमा ! रुक्खगेहालता णं ते मणुयगणा पण्णत्ता समणाउसो ! । ते र्ण भने ! रक्त किंमंठिया पण्णत्ता?, गोयमा ! कूडागारसंहिता पेच्छाघरसंहिता सत्तागारसंठिया झयसंठिया धूमसंठिया तोरणसंठिया गोपुरचेतियपा (या) लगसंठिया अट्टालगसंठिया पासादसंठिया हम्मतलसंठिया गवक्खसंठिया वालग्गपोतियसंहिता वलभीसंठिता अण्णे तत्थ यहवे वरभवणसघणासणविसिद्धसंठाण संहिता सुहसीयलच्छाया णं ते दुमगणा पण्णत्ता समणाउसो ! । अस्थि णं भंते! एगोरूयद्दीवे दीवे गेहाणि वा गेावणाणि वा?, णो तिणट्टे समहे, रुक्खगेहालया णं ते मणुयगणा पण्णसा समणाउसो ! | अस्थि णं भंते! एगुरूपदीवे २ गामाति वा नगराति वा जाव सन्निवेसाति वा?, णो तिणट्टे समहे, जहिच्छिकामगामिणो ते मणुयगणा पण्णत्ता समणाउसो ! । अस्थि णं भंते! एगुरुपदीवे असीति वा मसीह वा कसी वा पणीति वा वणिजाति वा?, नो तिणट्टे समट्ठे, ववगयअसिम सिकिसिपणियवाणिजा णं ते मणुयगणा पण्णत्ता समणाउसो ! । अस्थि णं भंते! एगुरुपदीत्रे हिरण्णेति वा सुवन्नेति वा कंसेति वा दूसेति वा मणीति या मुत्तिएति वा विपुलघणकणगरयणमणिमोत्तिय संखसिलप्पबालसंतसारसावएवेति वा?, हंता अस्थि, णो चेव णं तेर्सि मणुयाणं तिब्वे मम भावे समुपज्जति । अस्थि णं भंते! एगोरुपदीवे रायाति वा जुवरायाति वा ईसरेति