________________
-.
...
तिआहे वा उकोसेणं छम्मासेणं वीतियएखा, अस्थेगतिए वीइवएमा अत्थेगतिए नो पीतिवएज्जा, एमहालता गं गोयमा! इमीसे णं रयणप्पभाए पुढवीए णरगा पण्णत्ता, एवं जाप अधेसत्तमाए,
णवरं अधेसत्तमाए अत्थेगतियं नरगं वीइवहज्जा, अत्थेगइए नरगे नो वीतिवएना ॥ (सू०८४) 'इमीसे णमित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः 'किंमहान्तः' किंप्रमाणा महान्तः प्रज्ञप्ताः :, पूर्व असल्येयविस्तुता इति कथितं, तचासवेयत्वं नावगम्यत इति भूयः प्रश्नः, अत एवात्र निर्वचनं भगवानुपमयाऽभिधत्ते, गौतम! अयमिति यत्र संस्थिता वयं णमिति वाक्यालङ्कारे अप्रयोजनोच्छ्रिवया रत्नमय्या जम्ब्वा उपलभितो द्वीपो जम्बूद्वीपः सर्वद्वीपसमुद्राणां-धातकीख-5 ण्डलवणादीनां सर्याभ्यन्तर:-आदिभूत: 'सर्वक्षलकः सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको-हवः सर्वक्षल्लकः, तथाहि-सर्वे लवणादयः समुद्राः सर्वे धातकीखण्डादयो द्वीपा अस्माजम्बूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणद्विगुणायामविष्कम्भपरिधयः ततोऽयं शेषसर्व. द्वीपसमुद्रापेक्षया सर्वलघुरिति, तथा वृत्तो यतः 'तैलापूपसंस्थानसंस्थितः' तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पकोऽपूपः प्रायः परि-3 पूर्णवृत्तो भवति न घृतेन पक इति तैलविशेषणं, तस्येव संस्थान तैलापूपसंस्थानं तेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृसो यतः पुष्करकणिकासंस्थानसंस्थितः, तथा वृत्तो यतो रथचक्रवालसंस्थानसंस्थितः, तथा वृत्तो यत: परिपूर्णचन्द्रसंस्थानसंस्थितः, अनेकघोपमानोपमेयभावो नानादेशजविनेयप्रतिपत्त्यर्थः, एक योजनशतसहनमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि पोडश सहस्राणि हे योजनशते सप्तविंशे त्रयः कोशा अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलानि अर्धाङ्गुलं च किञ्चिद्विशेषाधिक परिक्षेपेण प्रशन्तः, परिशेपपरिमाणगणितभावना क्षेत्रसमासटीकातो जम्बूद्वीपप्रज्ञप्तिटीकातो वा वेदितव्या । 'देव णमित्यादि, देवश्च णमिति वाक्याल