________________
AACRETARA6*13
कदम्बचीरिकापत्रमिति वा, कदम्बचीरिका-तृणविशेषः, स च दुर्भादप्यतीव छेदकः, शक्ति:-प्रहरणविशेषस्तदप्रमिति वा, कुन्ताप्रमित्ति वा, तोमराममिति वा, भिण्डिमाल:-प्रहरणविशेषस्तदप्रमिति वा, सूचीकलाप इति वा, वृश्चिकदंश इति वा, कपिकच्छूरिति वा, कपिकच्छु:-कण्डूविजनको वल्लीविशेषः, अङ्गार इति वा, अङ्गारो-निधूमाग्निः, ज्वालेति वा, ज्वाला-अनलसंबद्धा, मुर्मुर इति वा, मुर्मुर:-फुम्फुकादौ मसृणोऽग्निः, अर्चिरिति वा, अधि:-अनलविच्छिन्ना ज्याला, अलातम्-उल्मुकं, शुद्धाग्नि:-अयस्पिण्डाद्यनुगतोऽनिर्विशुदादिर्वा, इतिशब्दः सर्वत्रापि उपमाभूतवस्तुस्वरूपपरिसमाप्तिद्योतकः, वाशब्दः परस्सरसमुच्चये, इह कस्यापि नरकस्य स्पर्शः शरीरावयवच्छेदकोऽपरस्य भेदकोऽन्याय अथाजानोरा वाहन मादि तरः मान्यप्रतिपत्त्यर्थमसिपत्रादीनां नानाविधानामुपमानानामुपादानं, 'भवे एयारूवे सिया?' इत्यादि प्राग्वत् ।। सम्प्रति नरकावासानां महत्त्वमभिधित्सुराह
इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केमहालिया पण्णता?, गोयमा! अयण्णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सच्चभतरए सबखडाए व तेलापूधसंठाणसंठिते वह रथचकवालसंठाणसं ठिते वढे पुक्खरकणियासंठाणसंठिते बढे पडिपुण्णचंदसंठाणसंठिते एक जोयणसतसहस्सं
आयामविक्खंभेणं जाव किंचिविसेसाहिए परिक्खेवेणं, देवे णं महिड्डीए जाव महाणुभागे जाय इणामेव इणामेवत्तिक? इमं केवलकप्पं जंबूद्दीव २ तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियहित्ता णं हव्यमागच्छेज्जा, से णं देवे ताए उकिटाए तुरिताए चवलाए चंडाए सिग्याए उद्धयाए जयणाए [छेगाए दिवाए दिव्वगतीए वीतिवयमाणे २ जहण्णणं एगाहं वा दुयाहं वा