________________
बचीस व होति नक्खत्ता । छच्च सया बावच्चर. महागहा बारससहस्सा ।। २ । छन्न उइ सयसहस्सा चोयालीसं भवे सहस्साई।। चत्तारिं च सयाई तारागणकोडिकोडीणं ॥ ३॥" इति ।। सम्प्रति मनुष्यक्षेत्रसीमाकारिमानुषोत्तरपर्वतवक्तव्यतामाह-पुक्खरवरदीवस्स णमित्यादि, पुष्करवरस्य णमिति वाक्यालङ्कृती द्वीपस्य बहुमध्यदेशभागे मानुषोत्तरो नाम पर्वत: प्रज्ञप्तः, स च वृत्तः, वृत्तं च * मध्यपूर्णमपि भवति यथा कौमुदीशशाकमण्डलं ततस्तद्रूपताब्यवच्छेदार्थमाह-वलयाकारसंस्थानसंस्थितो, य: पुष्करवरं द्वीपं द्विधा सर्वासु दिक्षु विदिक्षु च विभजमानो विभजमानस्तिष्ठति, केनोल्लेखेन द्विधा विमजमानस्तिष्ठति ? इत्यत आह-तद्यथा-अभ्यन्तरपुष्कराद्ध च बाह्यपुष्करार्द्ध च, चशब्दो शगुन, किसुर व ?-गोवाल सादी यत्पुष्करार्द्ध तदभ्यन्तरपुष्कराद्ध, यत्पुनस्तस्मान्मानुषोत्तरपर्वतात्परतः पुष्कराद्धे तद् बाह्यपुष्फरार्द्धमिति ॥ "अभितरपुक्खरद्धे ण'मित्यादि प्रभसूत्रं सुगम, भगवानाह-गौ(सम! अष्टौ योजनशतसहस्राणि चक्रवालविष्कम्भेन एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि विंशत्सहस्राणि द्वे च योजनशते एकोनपश्चाशे किञ्चिद्विशेषाधिके परिक्षेपेण प्रज्ञप्तः ॥ 'से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-अभ्यन्तरपुष्करार्द्धमभ्यन्तरपुष्कराचम् ? इति, भगवानाह-गौतम ! अभ्यन्तरपुष्करार्द्ध मानुषोत्तरोतरेण पर्वतेन सर्वतः समन्तात् संपरिक्षिप्तं, ततो मानुषोत्तरपर्वताभ्यन्तरे वर्तमानत्वादभ्यन्तरपुष्कराद्ध, तथा चाह---से एएणद्वेण मित्यादि गतार्थ । 'अम्भितरपुक्खरद्धे णं भंते कइ चंदा पभासिंस इत्यादि चन्द्रादिपरिमाणनून पाठसिद्धं, नवरं नक्षत्रादिपरिमाणमष्टाविंशत्यादीनि नक्षत्राणि द्वासप्तत्या गुण
द्वात्रिंशचैव भवन्ति नक्षत्राणि । महापहा द्वादश सहस्राणि षट् शतानि द्विसपतानि ॥ २॥ षग्णवतिः शतसहनामि चतुषत्वारिंशः सहस्राणि । | चत्वारि च शतानि तारागणाः कोसीकोटीनां भवेयुः ॥ ३॥ .