________________
यित्वा परिभावनीयं, उक्तं चैवंरूपं परिमाणमन्यत्रापि -- "वावत्तरं च चंदा यात्रतरिमेष दियरा दित्ता । पुक्खरवरदीवड्डे चरंति एए पगासिंता ॥ २ ॥ दिष्ण सवा छः छप सदस्या अहहाणं तु । नक्खत्ताणं तु भवे सोळाणि दुबे सहस्साणि ॥ २ ॥ अडयाल सयसहस्सा बावीसं चैव तह सहस्साई । दो य सय पुक्खरद्धे तारागण कोडिकोडी | ३ ||" इह सर्वत्र तारापरिमाणचि न्तायां कोटीको ट्यः कोट्य एच द्रष्टव्याः, तथा पूर्वसूरित्र्याख्यानाद, अपरे उच्छ्रयाङ्गलप्रमाणमनुसृत्य कोटीकोटीरेव समर्थयन्ति, उक्तञ्च -- "कोडाकोडी सनंतरं तु मन्नंति के थोक्तया । अन्ने उस्सेहंगुलमाणं काऊण वाराणं ।। १ ।।”
समय णं भंते! केवतियं आयामविक्खंभेणं केवतियं परिक्खेयेणं पष्णते ?, गोयमा ! पणपालीसं जोयणसय सहस्साई आयामविक्खंभेणं एगा जोयणकोडी जावन्भितरपुक्खरद्धपरिरओ से भाणि जाव अणपणे ॥ से केणणं भंते! एवं बुचति- माणुसखेत्ते २१, गोयमा ! माणुसवेसे णं तिविधा मणुस्सा परिवसंति, तंजहा - कम्मभूमगा अकम्मभूमगा अंतरदीवगा, से तेणणं गोयमा ! एवं बुचति- माणुसखेत्ते माणुसखेत्ते ॥ माणुसखे से णं भंते! कति चंदा पभासेंसु वा ३१, कर सूरा सवईसु वा ३१, गोमा !- पत्तीसं चंद्रसयं वत्तीसं चैव सूरियाण सयं । सयल मसलोयं चरेति एते पभासता ॥ १ ॥ एक्कारस य सहस्सा छप्पि य सोला महग्गहाणं तु । छच्च सया छपणउया णक्खत्ता तिष्णि य सहस्सा ॥ २॥ अडसीइ सयसहस्सा चत्तालीस सहस्स १ कोटीकोटीति संज्ञान्तरे ( कोटीरूपं ) मन्यन्ते केचित् क्षेत्रस्य स्तोकत्वात् । अन्ये उत्सेधातुमानं ताराणां कुला ( कोटी कोटी मियेव ) ॥ १ ॥