________________
पृथुलमीलनेऽष्टादश योजनानि तानि पुष्करवरद्वीपपरिमाणाद् १९२८९८९४ इत्येवंरूपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम्एका योजनकोटी द्विनवतिः शतसहस्राणि एकोननवतिः सहस्राणि अष्टौ शतानि षट्सप्तत्यधिकानि १९२८९८७६, तेषां चतुर्भिभगे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमाणं ४८२२४६९ ।। ' पुक्खरवरदीवरस णं भंते! दीवस्स पएसा पुक्बरवर समुहं पुट्ठा ?' इत्यादि सूत्रचतुष्टयं प्राग्वत् ॥ सम्प्रति नामनिमित्तप्रतिपादनार्थमाह – 'से केणद्वेण' मित्यादि, अथ केनार्थेन भदन्त ! एव| मुच्यते पुष्करवरद्वीपः २१ इति, भगवानाह - गौतम! पुष्करवरद्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र २ प्रदेशे बहवः पद्मवृक्षाः, पद्मानि अतिविशालतया वृक्षा इन पद्मवृक्षाः पद्मखण्डा:- पद्मवनानि, खण्डवनयोर्विशेषः प्राग्वत्, 'निषं कुसुमिया' इत्यादि विशेषणजातं प्राग्वत् । तथा पूर्वार्द्ध उत्तरकुरुषु यः पद्मवृक्षः पश्चिमार्के उत्तरकुरुपु यो महापद्मवृक्षस्योरत्र पुष्करवरद्वीपे यथाक्रमं पद्मपु ण्डरीकौ द्वौ देवौ महर्द्धिको यावत्पत्योपमस्थितिको यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती परिवसतः, तथा चोकम् - "उमेय महापउमे रुक्खा उत्तरकुरू जंबुसमा । एएसु वसंति सुरा पउने त पुंडरीए य ॥ १ ॥ पश्यं च पुष्करमिति पुष्करवरोपलक्षितो द्वीप: पुकरवरो द्वीपः 'से एएणट्टेण' मित्याद्युपसंहारवाक्यम् || सम्प्रति चन्द्रादित्यादिपरिमाणमाह--- ' पुक्खर बरे त्यादि पाठसिद्धं, नवरं नक्षत्रादिपरिमाणमष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि चतुश्चत्वारिंशेन शतेन गुणयित्वा स्वयं परिभावनीयं उक्तं चैवंरूपं परिमाणमन्यत्रापि - "चोयाल चंदसयं चोयालं चैव सूरियाण सयं । पुत्रखरवरंमि दीवे वरंति एए पगार्सिया ॥ १ ॥ चचारि सहरसाई
१ महापद्यो वृक्ष उत्तरकुरुषु जम्बूसमी । एतयोर्वसतः सुरी पद्मस्तथा पुण्डरीकक्ष ॥ १ ॥ २ चत्वारिंशं चन्द्रशतं चतुश्चत्वारिंशं चैव सूर्यापा शतं । पुष्करवरे द्वीपे चरन्ति एते प्रकाशयन्तः ॥ १ ॥ चत्वारि सहस्राणि