________________
=
स्साई ॥२॥ अडयाल सयसहस्सा यावीसं खलु भवे सहस्साई । दोन्नि सया पुक्खरद्धे तारागण
कोडिकोडीणं ॥३॥ सोमसुथा ३ ॥ (सू०६७६) 'कालोयं णं समुद्दमित्यादि, कालोदं णमिति वाक्यालकारे समुद्रं पुष्करवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः । समन्तात्संपरिक्षिप्य तिष्ठति । 'पुक्खरवरे णं दीवे किं समचकवालसंठिए' इत्यादि प्राग्वत् ॥ विष्कम्भादिप्रतिपादनार्थमाह-पुक्खरवरे णं भंते ! दीवे' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! पोडश योजनशतसहस्राणि चवालविष्कम्भेन एका योजना कोटी द्विनवतिः शतसहस्राणि एकोननवतिः सहस्राणि अष्टौ शतानि चतुर्नवतानि ५४ योजनानि परिक्षेपेण प्राप्तः ॥ 'से 'मिसादि, स पुष्करबरद्वीप एफया पावरवेदिकयाऽष्टयोजनोच्छ्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनपण्डेन सर्वतः समन्तात् | संपरिक्षिप्तः, द्वयोरपि वर्णकः पूर्ववत् ।। अधुना द्वारवक्तव्यतामाह-पुक्खरवरस्स ण'मित्यादि, पुष्करवरद्वीपस्य कति द्वाराणि प्रजातानि!, भगवानाह-गौतम! चखारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ 'कहिणं भंते!' इत्यादि, क भदन्त ! पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! पुष्करवरद्वीपपूर्वार्द्धपर्यन्ते पुष्करोदस्म समुद्रस्य । पश्चिमदिशि अन पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं, तत्र जम्बूद्वीपविजयद्वारबदविशेषेण वक्तव्यं, मवरं राजधानी अन्यस्मिन् पुष्करवरद्वीपे वक्तव्या । एवं वैजयन्तादिसूत्राण्यणि भावनीयानि, सर्वत्र राजधानी अन्यस्मिम् पुष्करवरद्वीपे । सम्प्रति द्वाराणां | परस्परमन्तरमाह-पुक्खरवरदीवस्स ण'नित्यादि प्रश्नसून सुगम, भगवानाइ-गौतम ! अष्टचत्वारिंशद् योजनशससहस्राणि द्वाविंश-15 तिर्योजनसहस्राणि चत्वारि योजनशतानि एकोनसप्तवानि द्वारस्य द्वारस्य च परस्परमपाधयाऽन्तरपरिमाण, पतुर्णामपि द्वाराणामेकत्र
".
..
H ima