________________
*
***4864459
भंते! दीवे केवड्या चंदा पभासिंसु वा ३१, एवं पुच्छा,-चोयालं चंदसयं चउयालं चेव सूरियाण सयं । पुक्खरवरदीवमि चरति एते पभासेंता ॥ १॥ चत्तारि सहस्साई यत्तीसं चेव होंति णक्खता । छच्च सया पावत्तर महग्गहा बारह सहस्सा २॥छण्णउइ सयसहस्सा चत्तालीस भवे सहस्साई । चत्तारि सया पुक्खर [वर] तारागणकोडकोडीणं ॥३॥ सोभेसु वा ३॥ पुक्खरवरदीवस्सणं बहुमज्झदेसभाए एत्थ णं माणुसुत्तरे नामं पचते पण्णत्ते व वलयागारसंठाणसंठिते जे णं पुक्खरवरं दीवं दुहा विभयमाणे २ चिट्ठति, तंजहा-अभितरपुक्खरद्धं च बाहिरपुक्खरद्धं च ॥ अभितरपुक्खरद्धे णं भंते! केवतियं चक्कवालेणं परिक्खेवेणं पण्णते?, गोयमा । अट्ठ जोयणसयसहस्साई चकवालविक्खंभेणं-कोडी बायालीसातीसं दोणि य सया अगुणवण्णा । पुक्खरअद्धपरिरओ एवं च मणुस्सखेत्तस्स ॥ १॥ से केणटेणं भंते! एवं वुञ्चति अम्भितरपुक्खरद्धे य २१, गोयमा! अभितरपुक्खरद्धेणं माणुसुत्तरेणं पचतेणं सब्वतो समंता संपरिक्खित्ते, से एएणटेणं गोयमा! अम्भितरपुक्खरद्धे य २, अदुत्तरं च णं जाव णिच्चे । अभितरपुक्वरद्धे णं भंते! केवतिया चंदा पभासिंसु वा ३ साचेच पुच्छा जाय तारागणकोडकोडीओ?, गोयमा!-चावत्तरं च चंदा बावत्तरिमेव दिणकरा दित्ता । पुरवरवरदीवढे चरंति एते पभासेंता ॥१॥ तिन्नि सया छत्तीसा छच सहस्सा महागहाणं तु । णक्खत्ताणं तु भवे सोलाइ दुवे सह