________________
4444
न्द्रखाद् (ते) धुतिं ख्यापयन्ति, कियन्ति नक्षत्राणि परिवारः प्रज्ञप्तः ?, कियन्तो महामहा.-अङ्गारकादय; परिवारः प्राप्तः, कियत्यस्तारागणकोटीकोट्यः परिवारः प्रज्ञप्तः, इह भूयान् पुस्तकेषु वाचनाभेदो गलितानि च सूत्राणि बहुषु पुस्तकेपु ततो यथाऽ चनाभेदप्रतिपत्त्यर्थ गलितसूत्रोद्धरणार्थ चैवं सुगमान्यपि वित्रियन्ते, भगवानाह-गौतम! एकैकस्य चन्द्रसूर्यस्याष्टाविंशदिनक्षत्राणि परिवारः प्रज्ञतः, अष्टाशीतिमहामहाः परियार: प्रज्ञप्तः । 'छावद्विसहस्साई' इति गाथा, षट्पष्टिः सहस्राणि नव चैव शतानि पञ्चसप्ततानि एकशशिपरिवारस्तारागणकाटीकोटीनां, कोटीकोटीति कोट्या एवं सझा, दतस्तारागणकोटीनामिति द्रष्टव्यम् ।।
जंबूदीवे णं भंते! दीवे मंदरस्स पञ्चयस्स पुरच्छिमिल्लाओ चरिमंताओ केवतियं अयाधाए जोतिसं चारं घरति?, गोयमा एक्कारसहिं एकवीसेहिं जोयणसएहिं अबाधाए जोतिसं चारं चरति. एवं दक्खिणिलाओ पचस्थिमिल्लाओ उत्तरिल्लाओ एकारसहि एकचीसहिं जोयण जाव चारं चरति ॥ लोगंताओ भंते! केवतियं अबाधाए जोतिसे पण्णते?, गोयमा! एकारसहिं एकारहिं जोयणसतेहिं अबाधाए जोतिसे पण्णसे ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ केवतियं अबाहाए सव्वहेट्टिल्ले तारारूवे चारं चरति? केवतियं अबाधाए सूरविमाणे चार चरति ? केवतियं अबाधाए चंदविमाणे चारं घरति ? केवतियं अषाधाए सव्ववरिल्ले तारारूवे चारं चरति?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणि सत्तहिं णउएहिं जोयणसतेहिं अवाहाए जोतिसं (सव्व) हेडिल्ले ताराख्थे चारं चरति, अहिं