________________
इत्यर्थः ॥ सम्प्रत्यष्टावल्पबहुवानि वक्तव्यानि, तराधा-प्रथमं सामान्येन तिर्यकत्रीपुरुषनपुंसकप्रतिबद्धम् , एवमेव मनुध्यप्रतिपद्धं द्वितीयं, देवत्रीपुरुषनारकनपुंसकप्रतिबद्धं तृतीयं, सकलसम्मिन चतुर्थ, जलचर्यादिविभागतः पञ्चम, कर्मभूमिजादिमनुष्यस्यादि|विभागतः षष्ठं, भवनवास्यादिदेव्यादिविभागतः सप्तम, जलचर्यादिविजातीयव्यक्तिव्यापकमष्टमं, तत्र प्रथममभिधित्सुराह
एतेसि णं भंते! इत्थीणं पुरिसापां नपुंसकाण य कतरेरहिंतो अप्पा वा ४१, गोयमा! सब्बस्थोवा पुरिसा इस्थीओ संखि० णपुंसका अणंतः। एतेसि णं भंते! तिरिक्खजोणिइत्थी तिरिक्खजोणियपुरिसाणं तिरिक्वजशियसकायरेर हिं तो शल्पा वा ४१, गोयमा! सम्बत्योवा तिरिक्खजोणियपुरिसा तिरिक्खजोणिइत्थीओ असंखे० तिरिक्खजो० णपुंसगा अणंतगुणा ॥ एतेसिणं भंते ! मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सणपुंसकाण य कयरे रहिन्तो अप्पा या ४१, गोयमा! सव्व० मणुस्सपुरिसा मणुस्सित्थीओ संखे. मणुस्सणपुंसका असंखेनगुणा ॥ एतेसिणं भंते! देविस्थीणं देवपुरिसाणं णेरड्यणपुंसकाण य कयरे २ हिंतो अप्पा वा४१, गोयमा! सवयोवा
रायणपुंसका देवपुरिसा असं० देवित्थीओ संखेजगुणाओ ।। एतेसि णं भंते! तिरिक्खजोणिस्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजो गपुंसकाणं मणुस्सित्थीण मणुस्सपुरिसाणं मणुस्सनपुंसकाणं देविस्थीणं देवपुरिसाणं णेरइयणपुंसकाण य कतरे २ हिंतो अप्पा वा ४१, गोयमा! सव्वत्थोवा मणुस्सपुरिसा मणुस्सित्थीओ संखे० मणुस्सणपुंसका असं० णेरइयणपुंसका असं० तिरि