________________
पुष्पचङ्गेरीयावलोमहस्तचङ्गेरीपुष्पपटलकयाव लोमहस्तपटलकसिंहासनच्छत्रचामर तैल समुद्रक यावद जनसमुद्रकधूपकच्छुक हस्तगताः - मेण प्रत्येक मालाप्याः, विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति । ततः स विजयो देवश्चतुर्भिः सामानिकसहस्रैश्चतसृभिः सपरिवाराभिरश्रमहिषीभिस्तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षदेव सहसैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिव सार्द्ध संपरिवृतः सर्व 'जाव निग्घोसनादितरवेण' मिति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः - 'सबजुईए सब्बबलेणं सव्वसमुदणं सव्वविभूईष सव्वसंभ्रमेणं सम्बपुर फगंधमलालंकारेणं सव्वतुडियसनिनापणं महया इड्डीए मध्या जुईए महया बलेणं महया समुदपणं महया वरतुभिः समगमवाचरते संखयवनव मेरिझल्लरिखरमुहिक दुदुभि निग्धोसनादिवरवेणं' अस्य व्याख्या प्राग्वत् । यत्रैव सिद्धायतनं तत्रैवोपागच्छति, उपांगत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वेद्वारेण प्रविशति प्रविश्यालोक्य जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रो - पागच्छति, उपागत्य लोमहस्तकं परामृशति परामृश्य च जिनप्रतिमाः प्रमार्जयति प्रमार्ण्य दिव्ययोदकधारया रूपयति नप यित्वा सरसेनाद्रेण गोशीर्षचन्दनेन गात्राण्यनुद्धिम्पति, अनुलिप्य 'अहतानि' अपरिमलितानि दिव्यानि देवद्रूष्ययुगलानि 'नियंसई' चि परिधापयति परिधाप्य 'अप्रैः' अपरिमुक्तैः 'वरैः' प्रधानैर्गन्धैर्मास्यैश्चार्चयति । एतदेव सविस्तर मुपदर्शयति- पुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणम् आभरणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरतः 'अच्छे' स्वच्छैः 'श्लक्ष्णैः' मसृणै रजतमयैः, अच्छो रसो येषां तेऽच्छरसाः, प्रत्यासन्नवस्तु प्रतिविम्बाधारभूता इवातिनिर्मला इति भावः, ते च ते तन्दुलाश्चाच्छरसतन्दुखाः, पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् यथा 'वश्रामया नेमा' इत्यादी, तैरष्टावष्टौ स्वस्तिकादीनि मङ्गल