________________
|
कान्यालिखति, मालिख्य 'कयम्गाहगहिय'मित्यादि मैथुनप्रथमसंरम्भे मुखचुम्बनाद्यर्थ युक्त्याः पञ्चाङ्गुलिभिः केशेषु प्रहणं ।
चमाहोन कचप्राहेण गृहीतं करतलादिमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तं, प्राकृतत्वादेवं पदव्यत्ययः, तेन 'दशावणेन पञ्चवर्णेन 'कुसुमेन' कुसुमसमूहेन 'पुष्पपुजोपचारकलित' पुष्पपुल एवोपचार:-पूजा पुष्पपुखोपचारस्तेन कलि-युक्तं करोति, कृत्वा च 'चंदप्पभवहरवेरुलियविमलदंड' चन्द्रप्रभवअवैडूर्यमयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपेन गन्धोसमेनानुविधा कालागुरुप्रवरकुन्युरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वात्पदव्यत्ययः, तां धूपत्ति विनिर्मुश्चन्तं वैडूर्यमयं घूपकहुच्छुकं प्रगृह्य प्रयतो धूपं दक्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , सप्ताष्टानि पदानि पवादपसृत्य यशाळिमाळ मस्तके कृत्वा प्रयत: 'अहसयधिसुद्धगंठजुत्तेहिं' इति विशुद्धो-निर्मलो लक्षणोषरहित इति भावः यो मन्थ:-शब्दसंदर्मस्तेन युक्तानि विशुद्धग्रन्धयुक्तानि अष्टशसं च तानि विशुद्धग्रन्थयुक्तानि च तैः 'अर्थयुक्तैः' अर्थसारैः भपुनरुक्कैः महाचैः, तथाविधदेवलम्धेः प्रभाव एषः, संस्तौति संस्तुत्य वामं जानु 'अञ्चति' उत्पाटयति दक्षिणं जानुं धरणितले 'निवाडेई' इति | निपातयति लगयतीत्यर्थः 'भिकरवा' श्रीन वारान् मूर्टानं धरणितले 'नमेइ'त्ति नमयति नमयित्वा चेषत्प्रत्युन्नमयति, ईषत्प्रत्युन्नम्य कटकटितस्तम्भिती भुजी 'संहरति सक्कोचयति, संहत्य करवळपरिगृहीतं शिरस्यावर्त मस्तकेऽञ्जलिं कृत्वैवमवादीत्-'नमोऽत्य|| 'मित्यादि, नमोऽस्तु णमिति वाक्यालद्वारे देवादिभ्योऽतिशयपूजामईन्तीत्यहन्तस्तेभ्यः, सूत्रे षष्ठी “ट्टिविभत्तीऍ भनाइ चउत्थी"इति प्राकृतलक्षणात्, ते चाईन्तो नामादिरूपा अपि सन्ति ततो भावात्प्रतिपत्त्यर्थमाह-- भगवन्य' भगः समप्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, आदि:-धर्मस्य प्रथमा प्रवृचिस्तकरणशीला आदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति