________________
__-12 - *ARA
-15 तीर्थ तत्करणशीलास्तीर्थकरास्तेभ्यः, स्वयं-अपरोपदेशेन सम्यग्वरबोधिप्राप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसंबुद्धास्तेभ्यः,
तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमायावसन्तः सदा परार्धव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमातेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेनेति पुरुषवरपुण्डरीकाणि तेभ्यः, तथा पुरुषा वरगन्धस्तिन व परचक्रदुर्मिक्षमारिप्रभृतिक्षद्रगजनिराकरणनेति पुरुपवरगन्धहसिनस्तेभ्यः, तथा लोको-भज्यसत्वलोकवस्य
कलकल्याणकानेवाचनमायामालमा लोकोत्तमास्तेभ्यः तथा लोकस्य-भन्यलोकस्य नाथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो-श्रीजाधानोद्भेदपोषणकरणं क्षेम-तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्य पश्चास्तिकायालकस्य वा हितोपदेशेन सम्यकप्ररूपणया वा हिता लोकहितास्तेभ्यः, तथा लोकस्य-देशनायोग्यस्य विशिष्टस्य प्रदीपा-देशनांशुभिर्यधाऽवस्थितवस्तप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमते व्यसत्त्वलोकख प्रद्योतनं प्रद्योतः प्रद्योतकत्व-विशिष्टज्ञानशक्तिस्तकरणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादात् तत्क्षणमेव भगवन्तो गपभृतो विशिष्टमानसम्पत्समन्विता यशाद् द्वादशाङ्गमारचयन्तीति वेभ्यः, तथाऽभयं-विशिष्टमासनः स्वास्थ्यं निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः, तद् अभयं ददवीत्यभयदास्तेभ्यः, सूत्रे च प्रत्ययः खार्थिक: प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव चक्षुः-विशिष्ट आलधर्मस्तत्त्वावबोधनिबन्धन श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव तत्त्वदर्शनायोगात् , तदातीति चक्षुतिभ्यः, तथा मागों-विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं वदतीति मार्गदास्तेभ्यः, तथा शरणं-संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वसनस्थान