________________
०
7
आयामेन त्रिपञ्चाशद् योजनसहस्राणि कथमिति चेदुच्यते इह मेरोः पूर्वस्यामपरस्यां च दिशि भद्रशालवनस्य यदायामेन परिमागं यथ मेरोर्विष्कम्भस्य तदेकत्र मीलितं गन्धमावनमालय वद्रक्षस्कारपर्वतमूलपृथुखपरिमाणरहितं यावत्प्रमाणं भवति तावदुत्तरकुरूणां जीवाया: परिमाणम्, उक्तं च-- "मंदर देणायय बावीस सहस्स भदसाळवणं । दुगुणं मंदरसहियं दुसेलरहियं च कुरुजीवा ॥ १ ॥ तच यथोक्तप्रमाणमेव, तथाहि मेरो: पूर्वस्यामपरस्यां च दिशि प्रत्येकं भद्रशालवनस्य दैर्घ्यपरिमाणं द्वाविंशतिर्योजनसह - [स्राणि ततो द्वाविंशतिः सहस्राणि द्वाभ्यां गुण्यन्ते, जातानि चतुश्चत्वारिंशत् सहस्राणि ४४०००, मेरोश्च पृथुत्वपरिमाणं दश योज| नसहस्राणि १००००, सानि पूर्वराशी प्रक्षिष्यन्ते, जातानि चतुष्पश्चाशत्सहस्राणि ५४०००, गन्धमादनस्य मात्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकं मूले पृथुत्वं पथ्य योजनशतानि ततः पश्च शतानि द्वाभ्यां गुण्यन्ते, जातं योजनसहस्रं, तत् पूर्वराशेरपनीयते, जातानि त्रिपाशद् योजनसहस्राणि ५३००० ।। 'ती से धणुपद्ध' मित्यादि, तासामुत्तरकुरूणां धनुःपृष्ठं 'दक्षिणेन' दक्षिणतः तच षष्टिर्योजन सहस्राणि चत्वारि योजनशतानि अष्टादशोत्तराणि द्वादश एकोनविंशतिभागा योजनस्य परिक्षेपेण, द्वयोरपि हि गन्धमादन माल्यवद्वक्षस्कार पर्व तयोरायामपरिमाणमेकत्र मीलितमुत्तरकुरूणां धनुः पृष्ठपरिमाणं, “आयामो सेलाणं दोन्ह व मिलिओ कुरू धणुपट्ट" इति वचनात् गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकमायामपरिमाणं त्रिंशद् योजनासहस्राणि द्वे शते नवोत्तरे षट् च कलाः ३०२०९क० ६, उभयोश्च मिलित आयामो यथोक्तपरिमाणो भवति ६०४१८ क० १२ । 'उत्तरकुराए णं भंते !" | इत्यादि, उत्तरकुरूणां भदन्त ! कुरूणां सूत्रे एकवचनं प्राकृतत्वात् कीदृश आकारभावस्वरूपस्य प्रत्यवतारः - सम्भवः प्रज्ञप्तः १, भगबानाइ - गौतम ! बहुसमरमणीयो भूमिभाग उत्तरकुरूणां प्रज्ञप्तः, 'से जहाना मप-आलिंगपुक्खरेह वा' इत्यादि जगत्युपरि धनप
9