________________
वृक्षनामानि यानि च पृथिव्या: "पुढचीसकरावालुया उ उनले सिला य लोणूसे" इत्यादि पटकाद्वेदभिन्नाया निधीनां नवानां रत्नानां बहुर्दशानां चापसम्बन्धि वर्ष जुल्लहिमवदादीनां हृदानां पद्ममहापणानां नदीनां गङ्गासिन्धुप्रभृतीनां महानदीनां अन्तरनदीनां च विजयानां - कच्छादीनां द्वात्रिंशतो वक्षस्कार पर्वतानां - नात्यवदादीनां कल्पानां - सौधर्मादीनां द्वादशानाम् इन्द्राणां शक्रादीनां दशानां कुरूणां देवकुरूत्तरकुरूणां मन्दरस्य मेरोः आवासानां - शक्रादिसम्बन्धिनां मेरुप्रत्यासन्नादीनां भवनपत्यादिसम्ब न्धिनां च कूटानां -शुल्लहिमवदादिसम्बन्धिनां नक्षत्राणां कृत्तिकादीनामष्टाविंशतेः चन्द्राणां सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्रेषु त्रिप्रत्यवताराणि वक्तव्यानीति दिदर्शयिपुराह - ' एवं हारदीवे' इत्यादि, एवं च द्दारो द्वीपो छारोदः समुद्रः, हारवरो द्वीपो हारवरः समुद्रः, हारवरावभासो द्वीपो हारवरावभासः समुद्रः, द्वीपसमुद्रवक्तव्यता पूर्ववत्, नवरं हारे द्वीपे हारभद्रहार महाभद्रौ देवौ हारे समुद्रे हारबरहारमहावरी, हारवरे द्वीपे हारवरभद्रहारवरमहाभद्रौ, हारवरे समुद्र हारबरहारवरमहावरी, दारवरावभासे द्वीपे हारवरावभासभद्रहारवरावभासमहाभद्रौ, हारवरावभासे समुद्रे हारवरावभासवरहारवरावभासमहावरौ । एवं शेषाणामप्याभरणनानां त्रिप्रत्यवतारो वक्तव्यः - अर्द्धहारो द्वीपः अर्द्धहार: समुद्रः, अर्द्धहारवरो द्वीप: अर्द्धहारबरः समुद्रः, अर्द्धहारवरावभासो द्वीपः अर्द्धहारवरावभासः समुद्रः, कनकावलिद्वीपः कनकावलिसमुद्रः, कनकावलिवरो द्वीपः कन० ० समुद्रः, कनकावलिवरावभासो द्वीपः कनकावलिवरावभासः समुद्रः, रत्नावलिद्वीपः स्त्रावलिः समुद्रः, रत्नावलिवरो द्वीपः रत्नावलिवर: समुद्रः, रत्नावलीधरावभासो द्वीप: रत्नावलीवरावभासः समुद्रः मुक्तावली द्वीप: मुक्तावली समुद्रः मुक्तावलीवरो द्वीपः मुक्तावलीवरः समुद्रः मुक्तावलिवरावभासो द्वीपो मुक्तावलिवरावभासः समुद्रः । वस्तुनामचिन्तायामपि आजिनो द्वीप: आजिनः समुद्रः, आजिनवरो द्वीप: आजिनवरः समुद्रः, आ