________________
**
जिनवरावभासो द्वीप: आजिनवरावभास: समुद्र इत्यादि । देवचिन्तायामपि अर्द्धहारे द्वीमेऽहारभद्रार्द्धहारमहाभद्रौ देवो, अर्सहारे समुद्रेऽहारवरा हारमहावरौ, अर्द्धहारवरे द्वीपेऽर्द्धहारवरभद्रार्द्धहारवरमहाभद्रौ, अर्द्धहारवरे समुद्रेऽहारवरार्द्धहारवरमहावरी, अर्द्धहारावगाडीपेऽहारदराबायसवाहावर प्रभावामनाभद्रौ, अर्द्धहारवरावभासे समुद्रेऽर्द्धहारवरावमासवराहारवरावभासमहावरी, कनकालिद्वीपे कनकाचलिभद्रकनकावलिमहाभद्रौ, कनकावली समुद्रे कनकावलिबरकनकावलिमहावरी, कनकावलिवरे । द्वीपे कनकावलिवरभद्रकनकावलिवरमहाभद्रौ, कनकावलिवरे समुद्रे कनकावलिवरकनकावलिवरमहावरौ, कनकावलिवरावभासे द्वीपे | कनकावलिवरावभासभद्रकनकावलिवरावभासमहाभद्रौ, कनकावलिवरावभासे समुद्र कनकावलिवरावभासवरकनकावलिवरावभासमहावरौ, रत्नावलौ द्वीपे रत्नावलिभद्ररत्नावलिमहाभद्रौ, रत्नावलौ समुद्रे रत्नावलिवररन्नावलिमहावरौ, रत्नावलिवरे द्वीपे रनावलिव-12 रभद्ररत्नावलिवरमहाभद्रौ, रमावलिवरे समुद्रे रत्नावलिवरराधलीवरमहावरौ, रत्नावलिवरावभासे द्वीपे रत्नावलिवरावभासभद्ररावलिवरावभासमहाभद्रौ, रत्नाबलिवरावभासे समुद्रे रत्नावलिवरावभासपररत्नावलिवरावभासमहावरौ, मुक्तावली द्वीपे मुक्तावलिभद्रमुक्कावलिमहाभद्रौ, मुक्तावलौ समुद्रे मुक्तावलिबरमुक्तावलिमहावरी, मुक्तावलिवरे द्वीपे मुक्तावलिवरभद्रमुकाबलिवरमहाभद्रौ, मुक्तावलिवरे समुद्रे मुक्तावलिवरमुक्तावलिमहावरौ, मुक्तावलिवरावभासे द्वीपे मुक्तावलिवरावभासभद्रमुक्तावलिवरावभासमहाभद्रौ, मुक्तावलिवरावभासे समुद्रे मुक्तावलिवरावभासवरमुक्तावलिवरावभासमहाबरौ, आजिने द्वीपे आजिनभद्राजिनमहाभद्री, आजिने समुद्रे आ-t जिनवराजिनदरमहावरी, आजिनवरे द्वीपे आजिनवरभद्राजिनवरमहाभद्रौ, आजिनवरे समुद्रे आजिनवराजिनवरमहावरी, आजिनवरावभासे द्वीपे आजिनवरावभासमद्राजिनपरावभासमहाभद्रौ, आभिनघरायमासे समुद्रे आजिनवरावभासवराजिनवरावभासमहा