________________
वरौ । एवं सर्वत्रापि त्रिः प्रत्यवतारो देवानां नामानि च भावनीयानि यावत् सूर्यो द्वीप : सूर्यः समुद्रः, सूर्यवरो द्वीपः सूर्यवरः समुद्रः, सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, आह च मूलचूर्णिकृत्-'अरुणाई द्वीपसमुद्रा तिपडोयारा यावर सूर्यावमासः समुद्रः" तत्र सूर्य द्वीपे सूर्यभद्रसूर्यमहाभद्रौ देवी, सूर्ये समुद्रे सूर्यवरसूर्यग्रहावरौ, सूर्यवरे द्वीपे सूर्यवरभद्रसूर्यवरमहाभद्रौ, सूर्यवरे समुद्रे सूर्यवरसूर्यमहावरी, सूर्यवरावभासे द्वीपे सूर्यवरावभासभद्रसूर्यवरायभासमहाभद्रौ, सूर्यवरावभासे समुद्रे सूर्यवरावभासवरसूर्यवरावभासमहावरौ । सूर्यवरावभाससमुद्राला यात सदाह-सूरवरावभासणं समुदं देवे नाम दीवे वट्टे' इत्यादि, सूर्यवरावभासं णमिति पूर्ववत् समुद्रं देवो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः समन्तात्संपरिक्षिप्य तिष्ठति । देवेणं भंते ! दीये कि समचकवालसंठिते बिसमचकवालसंठिए?, गोयमा! समयकवालसंठिए नो विसमचकवालसंठिए, देवे णं भंते ! दीवे केवाइयं चक्कवालविक्खंभेणं केवयं परिक्खेवेणं पत्ते.गोयमा! असंखजाई जोयणसहस्साई पकबालविक्खमेणं, प्रिन्थाप्रम् ११०००1 असं
आई जोयणसयसहस्साई परिक्खेवेणं पन्नत्ते, से गं एगरए पउमवरखेड्याए रगेणं वणसंडेणं परिक्खित्ते' सुगम, नवरम् एकया पनवरवेदिकयाऽष्टयोजनोच्छ्रयजगत्युपरिभाविन्येति द्रष्टव्यं, एवमेकेन वनपण्डेन च, इदं तु सूत्रं बहुषु पुस्तकेषु न रश्यते केषुचित् 'त| हेवे' यतिदेश इति लिखितं ॥ 'कइणं भंते!' इत्यादि, कति भदन्त! देवस्य द्वीपस्य द्वाराणि प्रज्ञप्तानि?, भगवानाह-गौतम! च
खारि द्वाराणि प्राप्तानि, तद्यथा--विजयं वैजयन्तं जयन्तमपराजितं ॥ 'कहि णं भंते! देवस्स दीवस्से'त्यादि, क भदन्त ! देवस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह-गीतम! देवद्वीपपूर्वा पर्यन्ते देवसमुद्रस्य पूर्वा(पश्चा)स्य पश्चिमदिशि 'अत्र' एतस्मि-8 नवकाशे विजयं नाम द्वारं प्रज्ञप्तं, प्रमाणं वर्णश्च जम्बूद्वीपविजयद्वारवत् , नामान्वर्थसूत्रमपि तथैव ॥'कहि भंते' इत्यादि, क