________________
गावा?, गोयमा ! सागारोवन्तावि अणागारोषउसावि, एवं आव अहंससमा पुढची ॥ [ इमीसे णं भंते! रयणप्प० पु० नेरइया ओहिणा केवलियं खेत्तं जाणंति पासंति, गोयमा ! ज. होणं अडुङगाउलाई उकोसेणं चत्तारि गाउयाई । सकरप्पभापु० जह० तिन्नि गाउयाई उक्को० अट्ठाई, एवं अद्धद्धगाउयं परिहायति जाब अधेसत्तमाए जह० अद्धगाउयं उक्कोसेणं गाउयं ] ॥ हमसे णं भंते! रयणप्पभाए पुदवीए नेरतियाणं कति समुग्धाता पणत्ता?, गोयमा ! चत्तारि समुग्धाता पण्णत्ता, तंजहा - वेद्रणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए वेत्रियसमुग्धाए, एवं जाव असत्तमाए ॥ ( सू० ८८ )
'रयणे 'त्यादि, रत्नप्रभा पृथिवीनैरयिकाणां भवन्त ! कीदृशा: पुद्गला उच्छ्रासतया परिणमन्ति ?, भगवानाह - गौतम ! ये पुद्गला अनिष्टा अकान्ता अप्रिया अशुमा अमनोज्ञा अमनपा, अमीषां पदानां व्याख्यानं प्राग्वत्, ते तेषां रत्नप्रभा पृथिवीचैर विकाण्णामुच्छासतया परिणमन्ति एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तम्याम् ॥ साम्प्रनमाहारप्रतिपादनार्थमाह - ' रयणेत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कीदृशाः पुद्गला आहारतया परिणमन्ति ?, भगवानाह - गौतम ! ये पुला अनिष्टा अकान्ता अभिया अशुभा अमनोहा अमन आपास्ते तेषामाहारतया परिणमन्ति एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तम्याम् । इह पुस्तकेषु बहुधा - ऽन्यथापाठो दृश्यते, अत एव वाचनाभेदोऽपि समत्रो दर्शयितुं न शक्यते, केवलं बहुषु पुस्तकेषु योऽविसंवादी पाठस्तत्प्रतिपत्त्यर्थं सुगमान्यप्यक्षराणि संस्कारमात्रेण वित्रियन्तेऽन्यथा सर्वमेतदुनानार्थ सूत्रमिति ॥ सम्प्रति लेश्याप्रतिपादनार्थमाह – 'स्वणे'त्यादि,