________________
सने महदेकं पुस्तकरनं संनिक्षिप्तं तिष्ठति, तस्य च पुस्तकरत्नस्यायमेतद्रूपः 'वर्णावास वर्णकनिवेश: प्रज्ञाप्त:-'रिष्ठमय्यौ' रिष्टरमालिके कम्बिके पुष्टके इति भावः, रजतमयो(तपनीयमयो)दवरको यत्र पत्राणि प्रोतानि सन्ति, नानामणिमयो प्रन्थिदवरकस्यादी येन पत्राणि न निर्गच्छन्ति 'अङ्कमयानि अकरत्नमयानि पत्राणि नानामणि (वयोमयं लिप्पासनं-मषीभाजनमित्यर्थः, तपनीयमयी शृखला मषीभाजनसत्का रिष्ठरममयमुपरितनं तस्य छादनं रिष्टमयी' रिष्ठरत्रमयी मषी वनमयी लेखिनी रिष्ठमयान्यक्षराणि धाम्मिक लेख्यं, तस्याश्च उपपातसभाया उत्तरपूर्वस्वां दिशि महदेकं बलिपीठं प्रजप्तं द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्यैन 'अच्छे सण्हें' इत्यादि विशेषणजातं प्राग्वत् ॥'तस्स 'मित्यादि, तस्त्र बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र मयेका नन्दापुष्करिणी प्रज्ञाप्ता, सा च इदप्रमाणा, इदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत् ।। तदेवं यत्र यागभूता च राजधानी विजयस्य देवस्य तदेतद् उपवर्णितं, सम्प्रति बिजयो देवस्तत्रोत्पन्नस्तदा यदकरोद् यथा च तस्याभिषेकोऽभवत्तदुपदर्शयति
तेणं कालेणं तेणं सभएणं विजए देवे विजयाए रायहाणीए उवधातसभाए देवसयणि सि देवदूसंतरिते अंगुलस्स असंखेजतिभागमेत्तीए बोंदीए विजयदेवत्ताए उवषण्णे ॥ तए णं से विजये देव अहणोनवण्णमेत्तए चेव समाणे पंचविहाए पजत्तीए पजत्तीभावं गच्छति, तंजहा -आहारपजत्तीए सरीरपजत्तीए इंद्रियपज्जत्तीए आणापाणुपज्जत्तीए भासामणपज्जत्तीए । तए णं तस्स विजयस्स देवस्स पंचविहाए पन्नत्तीए पजत्तीभावं गयरस इमे एयारवे अज्झथिए चिंतिए पस्थिते मणोगए संकप्पे समुप्पज्जित्था-किं मे पुठव सेयं किं मे पच्छा सेयं कि मे पुधि कर•