________________
णिज्जं कि मे पच्छा करणिकं किं मे पुब्धि या पच्छा वा हिताए सुझाए खेमाए णीस्सेसयाते अणुगामियत्ताए भविस्सनीतिकट्टु एवं संपेहेति । तते णं तस्स विजयस्स देवरस सामाणियपरिसोववण्णगा देवा विजयस्स देवस्स इमं एतारूवं अज्झत्थितं चिंतियं पत्थियं मणोगयं संकर्प समुप्पण्णं जाणित्ता जेणामेव से विजए देवे तेणामेव उवागच्छंति तेगामेव उवागच्छित्ता किजयं देवं करतलपरिग्गहियं सिरसावसं मत्थए अंजलि कहजएणं विजएर्ण वद्धावति जएणं विजएणं वद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं विजयाए रायहाणीए सिद्धायतपंसि अट्ठसतं जिणपडिमाणं जिणुस्सेहपमाणमेत्ताणं संनिक्खिसं चिट्ठति सभाए य सुधम्माए माणवए चेतियखंभे बहरामएस मोलवममुग्गतेसु बहूओ जिणसकहाओ सन्निक्खिाताओ चिट्ठति जाओ णं देवाणुप्पियाणं अन्नेसि य बहणं विजयराघहाणिवत्थब्याणं देवाणं वेवीण य अश्चणिज्जाओ बंदणिज्जाओ पूयणिज्जाओ सकारणिजाओ सम्माणिवाओ कल्याणं मंगलं देवयं चेतियं पञ्जुषासणिज्जाओ एतणं देवाणुप्पियाणं पुबिपि सेयं एतपणं वेवाणुप्पियाणं पच्छावि सेयं एतपणं देवा. पुन्धि करणिज्नं पच्छाकरणिलं एतणं देवा. पुवि वा पच्छा वा जाव आणुगामियत्ताते भविस्सतीतिकदुमहता महता जय(जय)सदं पउंजंति ।। तए णं से विजए देवे तेसिं सामा. णियपरिसोववण्णगाणं देवाणं अंतिए एयमहूँ सोचा णिसम्म हह तुह जाघ हियते देवसयणिजा