________________
एकया पावरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात्संपरिक्षिप्तः, पनवरवेदिकाया वर्णनं वनपण्डवर्णनं च तावद् यावत्'तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाब विहरती'ति, वस्य इदस्य 'त्रिदिशि' तिसृषु दिनु त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च ( वर्णनं पूर्ववत् ) 'तस्स णमित्यादि, तस्य हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येकाऽभिषेकसभा प्रज्ञप्ता, साऽपि प्रमाणस्वरूपद्वारमुखमण्डपप्रेक्षागृहमण्बुपचैत्यस्तूपवर्णनादिप्रकारेण सुधर्मासभावत्तावद्वकन्या यावद् गोमानसीवक्तव्यता, तदनन्तरं तथैवोल्लोकवर्णनं भूमिभागवर्णनं च तावद् यावन्मगीना स्पर्शः ॥ 'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महत्येका मणिपीठिका प्राप्ता योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वासना मणिमयी 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तीसे पमित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं । सिंहासनं प्रज्ञप्तं, सिंहासनवर्णकः प्राग्वत् , नवरमत्र परिवारभूतानि भद्रासनानि न वक्तव्यानि ॥ 'तत्थ णमित्यादि, तस्मिन् सिंहासने विजयस्य देवस्य योग्यं सुबहु 'अभिषेकभाण्डम्' अभिषेकोपस्करः संनिक्षिप्तः तिष्ठति, तस्याश्चाभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येकालङ्कारसमा प्रज्ञता, सा च प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेणाभिषेकसभावत्तावद्वक्तव्या यावदपरिवारं सिंहासनम् ।। 'तत्थ ण'मित्यादि, 'तत्र' सिंहासने विजयदेवस्य योग्यं सुबहु 'आलङ्कारिकम् अलङ्कारयोर्य भाण्ड संनिक्षिप्तं तिष्ठति ॥ 'तीसे णमित्यादि, तस्या अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रसप्ता, सा चाभिषेकसभावत्प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णकप्रकारेण वावद्वक्तच्या यावदपरिवार सिंहासनम् ॥ एत्थ 'मित्यादि, 'अत्र' सिंहा-1
१ अत्र संबंघटितो दृश्यते.