________________
किंपाषाणां वा महोगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपि विकल्पार्थाः, किंनरादयो व्यन्तरविशेषाः, तेषां कथम्भतानाम ? इत्साह-'भद्रशालवनगतानां वा' इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं प्रथममेखलायां नन्दनवनं शिरसि चूलिकायाः पा-1 वेषु सर्वतः पण्डकवनं 'महाहिमवतमलयमन्दरगिरिगुहासमन्नागयाणं' इति महाहिमवान्-हैमवतक्षेत्रस्योत्तरतः सीमाकारी वर्ष-1
घरपर्वतः, उपलक्षणं शेषवर्षधरपर्वताना, मलयपर्वतस्य मन्दरगिरेश्च-मेरुपर्वतस्य च गुहा समन्वागताना, धाशब्दा विकल्पार्थाः, एतेषु । ४ाहि स्थानेषु प्रायः किंनरादयः प्रमुदिता भवन्ति तत एतेषामुपादानम्, 'एगतो सहियाणं'ति एकस्मिन् स्था 'समुहागयाति परस्परसंमुखागवानी-संमुख स्थिताना, नैकोऽपि कस्यापि पृष्ठं दत्त्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविधातोत्पत्तेः, तथा 'समविद्याणं' सम्यक परस्परानायाघया उपविष्टाः समुपविष्टास्तेषां समुपविष्टानां, तथा 'संनिविड्वाण मिति सम्यक् स्वशरीरानाबाधया न तु विषमसंस्थानेन निविष्टर: संनिविष्टास्तेषां, “पमुइयपक्कीलियाण ति प्रमुदिता:-अहर्ष गताः प्रक्रीडिता:-क्रीडितुमारब्धवन्तस्ततो विशेपणसमासस्तेषां, तथा गीते रतिय॒पां ते गीतरतयो गन्धर्व-नाट्यादि तत्र हर्षितमनसो गन्धर्वहर्षितमनसस्तत: पूर्वपदेन विशेषणसमासस्तेषां गद्यादिभेदावष्टविधं गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गचं गीयते, यत्र तु पद्यं-वृत्तादि गीयते तत्पर्य, यत्र कथिकादि गीयते तत्कभ्यं, पबद्धं यदेकाक्षरादि यथा ते ते इत्यादि, पाबद्धं यद् वृत्तादिचतुर्भागमात्रे पदे बद्धम् , 'उक्खित्तायमिति उनिप्तकं प्रथमत: समारभ्यमाणं, दीर्घत्वं ककारात्पूर्व प्राकृतलान् , एवमुत्तरत्रापि द्रष्टव्यं, "प्रवृत्तक' प्रथमसमारम्भादूर्द्धमाशे* पपूर्वकप्रवर्तमानं 'मंदाय'मिति मन्दकं मध्यभागे सकलमुर्छनादिगुणोपेतं मन्दं मन्दं संचरन् , तथा 'रोइयात्रसाणं ति रोचितंसम्यग्भावितमवसानं यस्य तद् रोचितावसानं, शनैः शनैः प्रक्षिप्यमाणखरं यस्य गेयस्यावसानं तदु रोचितावसानमिति भावः, तथा
*
*
*
A