________________
यके तहेव भाणियब्वे ॥ अहया दुविहा सव्धजीवा-सलेसा य अलेसा य जहा असिद्धा सिद्धा, सब्वत्थोवा अलेसा सलेसा अणंतगुणा (सू० २४५) अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सेन्द्रियाच अनिन्द्रियान, तत्र सेन्द्रिया:-संसारिणः अनिन्द्रिया:-सिद्धाः, उपाधिमेदात्पृथगुपन्यासः। एवं सकायिकादिष्वति भावनीयं, तत्र सेन्द्रियस्य कायस्थितिरन्तरं चासिद्धबक्तव्यं, अनिन्द्रियस्य सिद्धवत ,
- सइंदिर मते . साइंदिपत्ति झाल्यो केचचिरं होइ ?, गोयमा! सईदिए दुबिहे पन्नत्ते, तंजहा-अणाइए वा अपञ्जवसिए अणाइए वा सपज्जवसिए, अणिदिए णं भंते ! अणिदिएत्ति कालतो केवचिरं होइ?, गोयमा! साइए अपजबसिए, सइंदियरसणं भंते ! कालओ केवचिरं अंतरं होइ ?, गोयमा! अणाइयस्स अपजवसियस्स नस्थि अंतरं, अपाइन्यस्स सपजवसियस्स नथि अंतर, अ
गिदियस्स णं भंते ! अंतरं कालतो केवचिरं होही, गोयमा ! साइयस्स अपञ्जवसियस्स नस्थि अंतरं' इति, अल्पयत्वसूत्रं पूर्ववडावनीयं । द एवं कायस्थित्यन्तराल्पवहत्वसूत्राणि सकायिकाकायिकविषयाणि सयोग्ययोगिविषयाण्यपि भावयितव्यानि, तवम -ब्रहवा दुविहा सबजीवा पण्णत्ता, तंजहा-सकाइया चेव अकाइया चेव, एवं सजोगी चेव अजोगी चेव तहेव, एवं सलेस्सा चेय अलेस्सा चेव ससरीरा चेव असरीरा चेव संचिट्ठणं अंतरं अध्पाबहुयं जहा सकाइयाणं ।' भूयः प्रकारान्तरेण द्वैविध्यमाह-'अहवेत्यादि, अथवा द्विविधाः सर्वजीवा: प्रज्ञप्तास्तद्यथा-सवेदकाश्च अबेदकाश्च । तत्र सवेदकस्य कायस्थितिमाह-सवेदए थे भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सवेदकत्रिविधः प्रज्ञप्तस्तद्यधा-अनायपर्यवसित: अनादिसर्यवसितः सादिसपर्यवसितश्व, तत्रानाद्यपयेवसितोऽभव्यो मध्यो वा स्थाविधसामन्यभावान्मुक्तिमगन्ता, उक्तञ्च-- भब्वावि न सिझंति केई" इत्यादि, अनादिसपर्यवसितो