SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ भाव:, सदैव भावात् तथा न कदाचिन्न भविष्यति, किन्तु भविष्यच्चिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितस्थात्. तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति-- 'भुत्रिं चे' त्यादि, अभूव भवति च भविष्यति चेति, एवं त्रिकालावस्थाविवाद 'धुवा' मेर्वादिवद् ध्रुबखादेव सदैव स्वस्वरूपे नियता नियतत्वादेव व 'शाश्वती' शश्वद्भवनस्वभावा, शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाह प्रवृत्तावपि पौण्डरीकद इवानेकपुद्गलविघटनेऽपि तावन्मात्रान्यमुद्रलोभनसम्भवाद् 'अक्षया' न विद्यते क्षयो यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः साऽक्षया, अक्षयत्वादेव 'अव्यया' अव्ययादवाच्या मनागपि स्वरूपचलनस्य जातुचिदप्यसम्भवात्, अन्ययत्वादेव रूप्रमाणेऽवस्थिता मानुषोत्तरपर्वताद् बहिः समुद्रवत् एवं स्वस्वप्रमाणे सदाऽवस्थानेन चिन्त्यमाना दित्या धर्मास्तिकायादिवत् ॥ तीसे णं जगतीए उपिं चाहिं पउमवरवेड्याए एत्थ णं एगे महं वणसंडे पण्णत्ते देणाहं दो जोयणाई चक्कवाल विक्खंभेणं जगतीसमए परिक्खेवेणं, किण्हे किन्होभासे जाव अणेगसग डरहजाणजुग्गपरिमोयणे सुरम्मे पासातीए सण्हे लण्डे घट्टे महे नीरए निष्पके निम्मले निकंकड़च्छा सप्पने समिरीए सउज्जोए पासादीए दरिसणिजे अभिरूवे परुिवे || तस्स णं वणसंइस अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते से जहानामए-आलिंगपुक्खरेति वा मुहंगपुक्खरेति वा सरतलेइ वा करतलेइ वा आसमंडलेति वा चंदमंडलेति वा सूरमंडलेति उभ चम्मेति वा उस भचम्मेति वा वराहचम्मेति वा सीहचम्मेति वा वग्घचम्मेति वा विगचम्मेति वा दी
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy