________________
त्वरिता तथा त्वरितया शीघ्रतरमेव तथा प्रदेशान्तराक्रमणमिति, चपलेव चपला तया क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा तया, निरन्तरं शीघ्रत्वगुणयोगात् शीघ्रा तया शीघ्रया परमोत्कृष्ट वेगपरिणामोपेता जवना तया अन्ये तु जितया विपक्षजेतृत्वेनेसि व्याचक्षते, 'छेकया' निपुणया, वातोद्धृतस्थ दिगन्तव्यापिनो रजस इव या गतिः सा उद्धृता तया, अन्ये लाहु: - उद्धतया दर्पातिशयेनेति, 'दिव्यया' दिवि - देवलोके भवा दिव्या तया देवगत्या व्यतित्रजन् जघन्यतः 'एकाहं वा' एकसयत्रत्, एवं द्र्य त्र्यहमुरक|र्षत: पण्मासान् यावद् व्यतित्रजेत् तन्नास्त्येतद् यदुत एककान् कांचन नरकान् 'व्यतिव्रजेत्' उल्लस्य परतो गच्छेत्, तथाऽस्त्येतद् यदुत इत्थंभूतयापि गत्या पण्मासानपि यावन्निरन्तरं गच्छन् एककान् कश्विन नरकान् 'न व्यतित्रजेत्' नोहरु परतो गच्छेत्, अतिप्रभूसाऽऽयामतया तेषामन्तस्य प्राप्तुमशक्यत्वात् एतावन्दो महान्तो गौतम ! अस्यां रत्नप्रभायां पृथिव्यां नरकाः प्रप्ता, एवमेकैकस्यां पृथिव्यां तावद्वकत्र्यं यावदधः सप्तम्यां नवरभवः सप्तम्यामेवं वक्तव्यम् - "अत्थेगश्यं नरगं बीइवएज्जा अत्येगइए नरगे नो बीएज्जा" अप्रतिष्ठानाभिधस्यैकस्य नरकस्य लक्षयोजनायामविष्कम्भतयाऽन्तस्य प्राप्तुं शक्यस्वात् शेषाणां च चतुर्णामतिप्रभूवासयेययोजनकोटीकोटीप्रमाणत्वेनान्तस्य प्राप्तुमशक्यत्वात् ॥ सम्प्रति किमया नरका इति निरूपणार्थमाह
इमीसे णं भंते! रयणप्पभाए पुढबीए णरगा किंमया पण्णसा, गोयमा ! सत्रवहरामया पण्णला, तस्थ णं नरएसु यहवे जीवा य पोग्गला य अवशमंति विजकर्मति चयंति उववज्यंति, सासता णं 'रगा दबल्याए यण्णपञ्चवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जयेोहं असासया, एवं जाच आहेस समाए || (सू०८५ )