________________
'इमीसे णं भंते!" इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरका: 'किंमया:' किंविकाराः प्रशप्ताः ?, भगवानाह - गौतम !! 'सञ्चवरामया' इति सर्वात्मना वज्रमयाः प्रज्ञप्ताः, वज्रशब्दस्य सूत्रे दीर्घान्तता प्राकृतत्वात् 'तत्र 'च' तेषु नरकेषु णमिति वा क्यालङ्कारे बड्यो जीवा खरबावर पृथिवीकारिकरूपाः पुरा 'अपक्रामन्ति' व्यवन्ते 'व्युत्क्रामन्ति' उत्पद्यन्ते, एवदेव शब्दद्वयं यथाक्रमं पर्यावद्वयेन व्याचष्टे –'चयंति उववज्जंति' व्यवस्ते उत्पद्यन्ते, किमुक्तं भवति १-एके जीवाः पुलाश्च यथायोगं गच्छन्ति अपरे वागच्छन्ति यस्तु प्रतिनियतसंस्थानादिरूप आकारः स तदवस्थ एवेति, अत एवाह - शाश्वता णमिति पूर्ववत् वे नरका द्रव्यातया तथाविधप्रतिनियत संस्थानादिरूपतया वर्णपर्यायैर्गन्धपर्यायै रसपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनामन्यथाऽन्यथाभवनात् एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धः सप्तमी पृथिवी । साम्प्रतमुपपातं विचिचिन्तयिषुराह
हमसे णं भंते! रयणप्पभाए पुढबीए नेरइया कसोहिंतो उववज्जंति किं असण्णीहिंतो उबवअंति सरीसिवेहिंतो उबववंति पक्खीहिंतो उववज्रंति चउप्पएहिंतो उबवअंति उरगेहिंतो उबवजंति इत्थियाहिंतो ववज्जति मच्छमणुएहिंतो उववज्वंति ?, गोधमा ! असण्णीहिंतो उपथजंति जाब मच्छमणुरहितोचि उववज्जंति, - असण्णी खलु पदमं दोखं च सरीसिवा ततिय पक्खी । सीहा जंति उत्थी उरगा पुण पंचमीं जंति ॥ १ ॥ छद्धिं च इत्थियाओ मच्छा मणुया य सत्तमिं जंति । जाब अधेसप्तमाए पुढबीए नेरहया जो असण्णीहिंतो उववज्रंति जाव णो इत्थियाहिंतो उवय१ (ससासु इमाए गाइाए अणुगंतब्बा, एवं एतेर्ण अभिलाषेर्ण इमा गाथा पोसेयन्वा ).