________________
जंति मच्छमणुस्सहिंतो उवववति ॥ इमीसे णं भंते ! रयणप्प. पु. रतिया एकसमएणं केवतिया उववज्जति ?, गोयमा! जहण्णणं एको वा दो वा सिन्नि वा उक्कोसेणं संखेजा वा असंखिला वा उवचांति, एवं जाव अधेसत्तमाए ॥ इमीमे णं भंते ! रयणप्प० पुढवीए रतिया समए समए अवहीरमाणा अवहीरमाणा केचतिकालेणं अवहिता सिता?, गोयमा! ते णं असंग्वेजा समए समए अबहीरमाणा अबहीरमाणा असंवेवाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति नो चेव गं अवहिता सिता जाय अधेसत्तमा । इमोसे भंत! स्याप्प. पु. रतियाणं केमहालिया सरीरोगाहणा पण्णता?, गोयमा! दुविहा सरीरोगाहणा पण्णत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिवा सा जहनेणं अंगुलस्स असंग्वेजतिभागं उक्कोसेणं सत्स धणूई तिण्णि य रयणीओ छच्च अंगुलाई, तत्य णं जे से उत्तरवेचिए से जह• अंगुलस्स संखेजतिभागं उक्को. पण्णरस धणूई अट्ठाइजाओ रयणीओ, दोबाए भवधारणिजे जहपणओ अंगुलासंखेनभागं उक्को. पण्णरस घणू अट्ठाइजातो रयणीओ उत्सरवेविया जह अंगुलस्स संखेजभागं उन्को० एकतीसं धणूई एका रयणी, तचाए भवधारणिज्जे एकतीसं धणू एका रयणी, उत्तरवेविया बासहि घणूहं वोण्णि रयणीओ, चउत्थीए भयधारणिज्ने बासह धगृहं दोण्णि य रयणीओ, उत्तरउब्बिया पणवीसं धणुसयं, पंचमीए भवधारणिजे पणवीसं घ