________________
विणमियाओ (निचं पणमियाओ निच सुविभात्तपडिमंजरिवउंसगधरीओ निषं कुसुमियमउलियल वश्यथवइयनिशंगोच्छिय विणमियपणमियसुविभत्तपडिमंजरिवडंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत् । पुनः कथम्भूताः १ इत्याह- 'सव्वरयणामया जाव पढिरुवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादि विशेषण कदम्बकपरिग्रहः स च प्राग्वद्भावनीयः || 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ चन्दनकलशौ प्रज्ञप्तौ वर्णकश्च चन्दनकलशानां 'वरकमलपद्दद्वाणा' इत्यादिरूपः सर्वः प्राक्तनो वक्तव्यः ॥ 'तेसि णमित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ भृङ्गारकौ प्रहौ, तेषामपि चन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते ' म गयमहामुहागिश्समाणा पण्णचा समणाउसो !' इति वक्तव्यं 'मत्तगयमहामुहागिइसमाणा' इति मराो यो गजस्वस्य महद् - अतिवि| शालं येन्मुखं तस्याकृतिः - आकारस्तत्समानाः- तत्सदृशाः प्रप्ता हे श्रमण ! हे आयुष्मन् ! || 'तेसि ण'मित्यादि तेषां तोरणानां पुरतो द्वौ द्वावादर्शको प्रज्ञप्तौ तेषां चादर्शकानामयमेतद्रूपः 'वर्णावासः' वर्णक निवेश: प्रज्ञप्तः, तद्यथा - तपनीयमया: 'प्रकण्ठकाः पीठकविशेषाः 'वैडूर्यमयाथंभया' आदर्शकगण्डप्रतिबन्धप्रदेशाः, आदर्शकगण्डानां मुष्टिम्हणयोग्याः प्रदेशा इति भाव:, वज्ररत्नमवा वराङ्गा गण्डा इत्यर्थ:, 'नानामणिमया वलक्षाः' वलक्षो नाम शृङ्खलादिरूपमवलम्बनम् अङ्कमयानि - अङ्करत्नमयानि मण्डलानि यत्र प्रतिबिम्यसंभूतिः 'अणो हसियणिम्मलाए छायाए' इति, अवघर्षणमवघर्षितं भावे कप्रत्ययः, भूत्यादिना निमज्जनमित्यर्थः, अवधर्षितस्याभावो ऽनवधर्षितं तेन निर्मला अनवद्यर्षित निर्मला दया छायया समनुबद्धा: 'चंदमंडलपडिनिकासा' इति चन्द्रमण्डउसदृशा: 'महयामहया' अतिशयेन महान्तः 'अर्द्धकाय समानाः' द्रष्टुः शरीरार्द्धप्रमाणाः प्राप्ता हे श्रमण ! हे आयुष्मन् ! | 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे वज्रनाभे स्थाले प्रज्ञते, तानि च स्थालानि [तिष्ठन्ति ] ' अच्छति च्छडियसालितंदुल नह सं