________________
SC
-
C
रयणखचियदंडा) णाणामणिकणगरयणविमलमहरिहतवणिजुजलविचित्तदंडाओ चिलिआओ संखंककुंददगरयअमयमहियफेणपुंजसपिणकासाओ सुहमरयतदीहवालाओ सम्वरयणामताओ अच्छाओ जाव पडिरूवाओ ।। तेसि णं तोरणाणं पुरतो दो दो तिल्लसमुग्गा कोट्टसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसि
लासमुग्गा अंजणसमुग्गा सम्यरयणामया अच्छा जाव पडिरूवा ॥ (सू० १३१) 'विजयस्स णमित्यादि, विजया द्वारस्योभयोः पार्श्वयोर्द्विधातो नैषेधिक्या द्वे द्वे तोरणे प्रज्ञप्ने, तानि च तोरणानि नानामणि. मयानीत्यादि तोरणवर्णनं निरवशेष प्रारम् ।। तसिमित्यादि, तोरणानां पुरतो द्वे द्वे शालभजिके प्रज्ञाप्ते, शालभस्त्रिकावनं प्राग्वत् ॥ 'तेसि 'मित्यादि, तेषां तोरणानां द्वौ द्वौ नागदन्तको प्रज्ञमो, तेषां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्त || तथा वक्तव्यं, नबरमत्रोपरि नागदन्तका न वक्तव्या अभावात् ।। 'तेसि 'मित्यादि, तेषां तोरणानां पुरतो द्वौ वो हयसंघाटको दो द्वौ गजसवाटको द्वौ द्वौ नरसङ्घाटको द्वौ द्वौ किन्नरसङ्घाटको द्वौ द्वौ किंपुरुषसङ्घाटको द्वौ द्वौ महोरगसबाटको द्वौ द्वौ गन्धर्वसङ्घाटको द्वौ द्वौ वृषभसवाटको, एते च कथम्भूताः ? इत्याह-सव्वरयणामया अच्छा सण्डा इत्यादि प्राग्वन् , एवं पडिवीथीमिथुनकान्यपि प्रत्येक वाच्यानि ॥'तेसिं तोरणाणमित्यादि, तेषां तोरणानां पुरतो वे द्वे पद्मलते यावत्करणादू द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे
चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तकलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्व कथम्भूता:? इत्या४ ह–नि सुकुमियाओ' इत्यादि यावत्करणात् निमं मउलिया निश्च लवइयाओ निचं थइयाओ निचं गोच्छियाओ निश्चं जमलिया